विष्णु सूक्त | Vishnu Suktam Sanskrit PDF Summary
Dear readers, here we are offering विष्णु सूक्त PDF / Vishnu Suktam PDF in Sanskrit to all of you. Vishnu Suktam is one of the amazing Sanskirt hymns which is dedicated to Lord Vishnu. Lord Vishnu is one of the most worshipped deities in Hinduism. If you are one of the deities of Lord Vishnu then you should recite it.
Lord Vishnu bestows his devotees with all kind of materialistic things and luxury that one wants in life but Lord Vishnu also instruct a person not to be too involved in this world because after all the materialistic things will remain here and we will have to go empty hands from this world.
विष्णु सूक्त PDF | Vishnu Suktam PDF in Sanskrit
युञ्जते मन उत युञ्जते धियो विप्राछिप्रस्य बृहतोविपश्चितो-
विहोत्रादधेवयुनाविदेक इन्महीदेवस्य सवितुः परिष्टुतिः स्वाहा ॥ १॥
इदं विष्णुर्विचक्रमे त्रेधा निदधे पदं समूढमस्य पाँंसुरे स्वाहा ॥ २॥
इरावती धेनुमती हि भूतँं सूयबसिनीम सरसस्तोत्रसारसङ्ग्रहः नवेदशस्या ।
व्यस्कब्म्नारोदसी विष्णवे ते दाधर्थपृथिवीमभितो मयूखैः स्वाहा ॥ ३॥
वेदश्रुतौ देवेष्वाघोषतम्प्राचीप्रेतमध्वरं कल्पयन्ती
ऊर्ध्वं यज्ञन्नयतम्माजिह्वरतमस्वङ्गोष्टमावदतन्देवी
दुर्ये त्रायुर्म्मा निर्वादिष्टम्प्रजाम्मा निर्वादिष्टमत्ररमेथाम्वर्ष्मन्पृथिव्याः ॥ ४॥
विष्णोर्न्नुकं वीर्य्याणि प्रवोचं यः पार्थिवानि विममे रजाँसि यो
अरकभायदुत्तरँ सधस्थं इविचक्रमाणस्स्रेधोरुगायो विष्णवे त्वा ॥ ५॥
दिवोवा विष्णऽ उत वापृथिव्यामहोवा विष्ण उरोरन्तरिक्षात
उभाहिहस्तावसुना पृणस्वा प्रयच्छदक्षिणादोतसव्या विष्णवेत्वा ॥ ६॥
प्रतद्विष्णुः स्तवते वीर्य्येण मृगोनभीमः कुचरोगिरिष्टाः
यस्योरुषु त्रिषु विक्रम्णेष्वधिक्षियन्ति भुवनानि विश्वा ॥ ७॥
विष्णोरराटमसि विष्णोः श्नप्त्रेस्थो विष्णोः स्यूरसि विष्णोऽर्धुवोसि
वैष्णवमसि विष्णवे त्वा ॥ ८॥
देवस्य त्वा सवितुः प्रसवेश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां
आददेनार्यसीदमहँ रक्षसाङ्ग्रीवा अपिकृन्तामि बृहन्नसि
बृहद्रवा बृहतीमीन्ध्रय वाचं वद ॥ ९॥
विष्णोः कर्म्याणि पश्यत यतो व्रतानि पश्यसे इन्द्रस्य युज्यस्सखा ॥ १०॥
तद्विष्णोः परमं पदँ सदा पश्यन्ति सूरयः दिवी वन्वक्षुराततम् ॥ ११॥
इति श्रीविष्णुसूक्तं २ समाप्तम् ॥
विष्णु सूक्त PDF | Vishnu Suktam PDF
You may also like:
Vishnu Sahasranamam Lyrics in English
विष्णु भगवान की कथा और आरती | Vishnu Bhagwan Vrat Katha & Arti in Hindi
श्री विष्णु चालीसा | Vishnu Chalisa in Hindi
विष्णु जी की आरती | Vishnu Ji Ki Aarti in Hindi
Vishnu Chalisa English
श्री विष्णु सहस्त्रनाम स्तोत्र | Vishnu Sahasranamam Stotram in Hindi
श्री विष्णु स्तुति | Vishnu Stuti Lyrics in Hindi
विष्णु चालीसा | Vishnu Chalisa in Hindi
You can download विष्णु सूक्त PDF / Vishnu Suktam PDF by clicking on the following download button.