श्री विष्णु सहस्त्रनाम स्तोत्र | Vishnu Sahasranamam Hindi - Description
Here we have uploaded the श्री विष्णु सहस्त्रनाम स्तोत्र PDF | Vishnu Sahasranamam PDF in Hindi to help you. Shri Vishnu Sahasranamam Stotram is one of the most significant spiritual hymns dedicated to Lord Shri Hari Vishnu. Lord Vishnu is one of the supreme three deities of the universe known as Trimurti (Lord Brahma, Lord Vishnu, and Lord Mahesha or Shiva). If you want to please the Lord Vishnu to seek his blessings in your life then you should recite Shri Vishnu Sahasranamam Stotram daily in front of the Shri Hari Vishnu Narayan. It is a very fruitful Stotram that will fulfill all kinds of wishes.
श्री विष्णु सहस्त्रनाम स्तोत्र का गायन करने के बाद विष्णु भगवान की आरतीका उच्चारण करते हुए उनकी पूजा करने से भी विष्णु भगवान अत्यंत प्रशन्न होते है। श्री विष्णु भगवान की स्तुति करने से घर में सुख-शांति बनी रहती है।
श्री विष्णु सहस्त्रनाम स्तोत्र का पाठ PDF | Vishnu Sahasranama PDF in Hindi
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
ॐ अथ सकलसौभाग्यदायक श्रीविष्णुसहस्रनामस्तोत्रम् ।
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ १॥
यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् ।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥ २॥
व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ ३॥
व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥ ४॥
अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥ ५॥
यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ ६॥
ॐ नमो विष्णवे प्रभविष्णवे ।
श्रीवैशम्पायन उवाच —
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ ७॥
युधिष्ठिर उवाच —
किमेकं दैवतं लोके किं वाप्येकं परायणम् ।
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ ८॥
को धर्मः सर्वधर्माणां भवतः परमो मतः ।
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ९॥
भीष्म उवाच —
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः ॥ १०॥
तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च ॥ ११॥
Note – Download PDF to read complete Vishnu Sahasranama Stotram.
Vishnu Sahasranama Hindi PDF – Benefits
- If you chant Vishnu Sahasranama daily, your prayers reach the Lord sooner than expected. Chanting a thousand names of Shri Hari Vishnu attracts goodness, bliss, and peace, and above all, his blessings.
- Chanting the mantras or Shlokas or Strotras will help you to remain focused in life.
- Each word, when uttered correctly generates energy that can be felt within. This energy stimulates the tiniest cells of the body and boosts our concentration power.
- It also keeps both your mental and physical health free of stress and illness.
- Regular chanting of the Vishnu Sahasranama or even listening to it daily helps devotees in maintaining good health.
- Taking the name of the Lord regularly helps us remain grounded. It inculcates a sense of gratitude as we acknowledge the fact that there’s something more powerful than humankind.
- Reciting the Vishnu Sahasranama rids people of the vicious cycle of birth, death, and rebirth. Devotees of Shri Hari Vishnu yearn to attain Moksha (liberation) by visiting Vaikuntha, the holy abode of the Lord after breathing their last.
Vishnu Sahasranamam Lyrics in English
विष्णु भगवान की कथा और आरती | Vishnu Bhagwan Vrat Katha & Arti in Hindi
श्री विष्णु चालीसा | Vishnu Chalisa in Hindi
विष्णु जी की आरती | Vishnu Ji Ki Aarti in Hindi
Vishnu Chalisa English
श्री विष्णु स्तुति | Vishnu Stuti Lyrics in Hindi
विष्णु चालीसा | Vishnu Chalisa in Hindi
Good