विंध्यवासिनी स्तोत्र PDF | Vindhyavasini Stotram PDF in Sanskrit

विंध्यवासिनी स्तोत्र PDF | Vindhyavasini Stotram Sanskrit PDF Download

विंध्यवासिनी स्तोत्र PDF | Vindhyavasini Stotram in Sanskrit PDF download link is given at the bottom of this article. You can direct download PDF of विंध्यवासिनी स्तोत्र PDF | Vindhyavasini Stotram in Sanskrit for free using the download button.

Tags:

विंध्यवासिनी स्तोत्र PDF | Vindhyavasini Stotram Sanskrit PDF Summary

Dear readers, here we are offering विंध्यवासिनी स्तोत्र PDF / Vindhyavasini Stotram PDF in Sanskrit to all of you. As per the various Hindu scriptures ‘Goddess Vindhyavasini is the first great power. Vindhyavasini Stotram is dedicated to the Goddess Vindhyavasini. The constant presence of Jagdamba has made Vindhyagiri a vibrant Shaktipeeth. In the Padma Purana, these great powers, the inhabitants of Vindhyachal, are related to the name of Vindhyavasini: Vindhyavindhyadhivasini.

If you want to seek victory in various aspects of life then you should recite this magical hymn every day. The story comes in the tenth Skanda of Srimad Devi Bhagavatam when the Creator Brahma first created Svayambhuvamanu and Shatarupa from his mind. Then after getting married, Svayambhuva Manu made an idol of the goddess with his own hands and performed severe penance for a hundred years.

Satisfied with his penance, Goddess blessed him with a thornless kingdom, prosperity, and a supreme position. After giving the boon, Mahadevi went to Vindhyachal mountain. This shows that Vindhyavashini has been worshipped since the beginning of creation. Creation expanded with His blessings.

विंध्यवासिनी स्तोत्र PDF | Vindhyavasini Stotram PDF Download

(विन्ध्यवासिनीस्तोत्रं)

॥श्रीगणेशाय नमः॥

श्रीनन्दगोपगृहिणीप्रभवा तनोतु भद्रं सदा मम सुरार्थपरा प्रसन्ना ।
विन्ध्याद्रि-गह्वरगताष्टभुजा प्रसिद्धा सिद्धैः सुसेवित -पदाब्जयुगा त्रिरूपा ॥ १॥

वेदैरगम्यमहिमा निजबोधतुष्टा नित्या गुणत्रयपराऽखिलभेदशून्या ।
एका प्रपञ्चकरणे त्रिगुणोरुशक्तिरुच्चावचाकृतिरथोऽचलजङ्गमात्मा ॥ २॥

पीयूष -सिन्धु-सिन्धुसुरपादपवाटिरत्नद्वीपे सुनीपवनशालिनि दुष्प्रवेशे ।
चिन्तामणि-प्रखचिते भवने निषण्णा विन्ध्येश्वरी श्रियमनल्पतरां करोतु ॥ ३॥

श्रुत्वा स्तुतिं विधिकृतां करुणार्द्रचित्ता नारायणेन सबलौ मधुकैटभाख्यौ ।
या सञ्जहार जगतां प्रलये तथा सा विन्ध्येश्वरी वितनुतां सुमनोरथान्मे ॥ ४॥

ब्रह्मेशविष्णु -ब्रह्मेशविष्णुपुरुहूत -हुताशनादितेजोभवा महिषपीडित-निर्जराणाम् ।
स्थानाप्तयेऽतिकृपया महिषं ममर्द विन्ध्येश्वरी हरतु रोगविपत्तिमाशु ॥ ५॥

या धूम्रचण्ड -बलिमुण्ड -निशुम्भ -शुम्भरक्तान्पिपेष सुरकार्यरताप्यनेका ।
दुःखाम्बुधौ निपतितस्य विमूढबुद्धेर्विन्ध्येश्वरी मम ददातु सुबुद्धिमम्बा ॥ ६॥

या दुर्गमं दनुभवं परिमर्द्य नाम्ना दुर्गा बभूव च ततान शुभं सुराणाम् ।
स्वाचारकर्म-स्वाचारकर्मविमुखस्य जुगुप्सितस्य विन्ध्येश्वरी दहतु वैरिगणान्समस्तान् ॥७॥

सम्प्राप्य जन्म वपुषः परिपोषणाय संख्यातिग -वृजिन -पुञ्जविधायिनो मे ।
चण्डासुरप्रमथिनी ललिता च नाम्ना विन्ध्येश्वरी हरतु जाड्यमहान्धकारम् ॥८॥

या तारयत्यखिल-दुष्कृतिलोकपुञ्जात्तारे ’दुष्कृतिलोकपुञ्जात्तारेति नाम गदिता भुवनेषु देवी ।
अज्ञानसिन्धुतरणे दृढनौस्वरूपा विन्ध्येश्वरी मम गुणाग्र्यसुतं ददातु ॥ ९॥

रक्ताम्बरा तरुणभानुरुचिः प्रसन्ना रक्ताम्बुजासन -कृतांघ्रियुगा धृतास्त्रा ।
रक्तैः स्वलङ्कृत -तनुर्मणिभूषणैश्च विन्ध्येश्वरी मम गिरं विशदां करोतु ॥ १०॥

रात्रीशकान्त-मणिकान्त-तनुर्विशाल -मुक्तालता -ललितवृत्तकुचा कृशाङ्गी ।
श्वेताम्बरा सितसरोजकृताधिवासा विन्ध्येश्वरी मम वचांसि पुनातु नित्यम् ॥११॥

आकर्ण्य दीनवचनं जननीव देवी पुत्रस्य मे सपदि सर्वगदान् जहार सर्वगदान् ।
लेखाङ्गनामुकुट -गुम्फित -चित्रपुष्प -रेणूत्करार्चित -पदाग्र नखांशुचन्द्रा ॥ १२॥

देवान्विहाय सकलानथ कर्म सर्वं लब्ध्वा जनुर्न कृतवांस्तव देवि ! पूजाम् ।
मातर्नमामि सततं मनसा च वाचा देहेन पादकमलं शरणागतोऽहम् ॥१३॥

देहीष्टमाशु विपुलं निजसेवकेभ्यो दारिद्र्यमम्ब हर चारिवधं कुरुष्व ।
शान्तिं च सर्वजगतां विशदां च बुद्धिं त्वं पालयातिकृपया चरणाब्जगं माम् ॥१४॥

देव्याः स्तवं पठति यः शिवदं मनुष्यः पूतः शृणोति च मनो विविधैरभीष्टैः ।
पूर्णं हि तस्य भवति प्रसभं गदाश्च यान्ति क्षयं झटिति वायुकफानिलोत्थाः ॥ १५॥

त्र्यर्ष्यष्टभूमिमित -सर्वजिदाख्यवर्ष ईषे च मासि सितपक्षयुते कवीशः ।
स्तोत्रं लिलेख मथुरेश्वरमालवीयः सन्नाहमोचनभवो विधुरुद्रशम्याम् ॥१६॥

॥ इति श्रीमन्मालवीय-शुक्लमथुरानाथविरचितं विन्ध्यवासिनीस्तोत्रं सम्पूर्णम् ॥

Vindhyavasini Stotram Benefits PDF

  • Whoever recites Vindhyavasini Stotram with full devotion, gets the grace and blessings of the Vindhyavasini Maa very soon.
  • By reciting this hymn for the whole nine days of the Navratri festival, the devotees get all kinds of success in life.
  • If you want to get wealth, happiness, prosperity and glory in your life, then you must recite this Stotram daily with devotion.
  • Reciting this Stotram with reverence for 9 days gives immense fame, might, good luck, health and wealth.
  • By reciting this divine Vindhyavasini Stotram, all the sufferings of man are removed and wishes are fulfilled by the grace of Her.

You can download Vindhyavasini Stotram PDF in Sanskrit by clicking on the following download button.

विंध्यवासिनी स्तोत्र PDF | Vindhyavasini Stotram pdf

विंध्यवासिनी स्तोत्र PDF | Vindhyavasini Stotram PDF Download Link

REPORT THISIf the download link of विंध्यवासिनी स्तोत्र PDF | Vindhyavasini Stotram PDF is not working or you feel any other problem with it, please Leave a Comment / Feedback. If विंध्यवासिनी स्तोत्र PDF | Vindhyavasini Stotram is a copyright material Report This. We will not be providing its PDF or any source for downloading at any cost.

RELATED PDF FILES

Leave a Reply

Your email address will not be published.