श्री कृष्ण स्तुति | Shri Krishna Stuti PDF Hindi

श्री कृष्ण स्तुति | Shri Krishna Stuti Hindi PDF Download

Free download PDF of श्री कृष्ण स्तुति | Shri Krishna Stuti Hindi using the direct link provided at the bottom of the PDF description.

DMCA / REPORT COPYRIGHT

श्री कृष्ण स्तुति | Shri Krishna Stuti Hindi - Description

नमस्कार पाठकों, इस लेख के माध्यम से आप श्री कृष्ण स्तुति pdf / Shri Krishna Stuti PDF प्राप्त कर सकते हैं। श्री कृष्ण स्तुति भगवान् श्री कृष्ण जी को समर्पित एक दिव्य स्तोत्र है। इस स्तुति के माध्यम से आप भगवान् श्री कृष्ण जी को सरलता से प्रसन्न कर सकते हैं। भगवान् श्री कृष्ण जी को वृन्दावन, मथुरा सहित सम्पूर्ण बृज क्षेत्र में बड़े स्टार पर पूजा जाता है।

यदि आप भी भगवान् श्री कृष्ण जी की अनंत कृपा प्राप्त करना चाहते हैं, तो आपको भी श्री कृष्ण स्तुति का पाठ अवश्य करना चाहिए। भगवान् कृष्ण को प्रेम का सन्देश देने वाला माना जाता है। वह सभी के जीवन में प्रेम व प्रसन्नता का संचार कर देते हैं। भगवान् कृष्ण के चमत्कारों का अनुभव करने के लिए श्री कृष्ण स्तुति का पाठ अवश्य करें।

श्री कृष्ण स्तुति pdf / Shri Krishna Stuti Lyrics PDF

सृजद्रक्षत्संहरद्यद्विश्वमात्मनि मायया ।

तद्ब्रह्म दद्याद्ब्रह्मास्मीत्यनुभूतिमयीं धियम् ॥ १॥

श्रीमत्यां द्वार्वत्यामासीनं कल्पपादपाधस्तात् ।

मणिमण्डपान्तरब्जे विद्याश्रयमाश्रये परं धाम ॥ २॥

हीमत्या रतिमत्या रुक्मिण्या सत्यभामया चापि ।

ऊरुस्थितयोपासे श्लिष्टमविद्याश्रयमहं धाम ॥ ३॥

क्लीङ्कारात्मकमूर्तिः स्फूर्तिः सत्ता च सकलस्य ।

मायिमहोऽञ्जननीलं सच्चित्सुखरूपमनिशमाशासे ॥ ४॥

कृतसक्तिभक्तिमति प्रसृमरमदने च गोपयुवतिजने ।

मणिमकुटाङ्गदकटकप्रभृतिभिरिद्धो हरिर्मुदे नः स्तात् ॥ ५॥

ष्णाधातुवाच्यनिरतैर्जपद्भिरनिशं स्मरद्भिश्च ।

मुनिभिरूपासितमीडे गोपालं नारदप्रमुखैः ॥ ६॥

यमवरुणसोमशक्रप्रभृतिभिरमरैरुपास्यमानाय ।

कृष्णायास्तु नमः सत्सुखमयपरमार्थरूपाय ॥ ७॥

गोपवधूनां निकरैः प्रियमुखपद्मोत्कलोचनभ्रमरैः ।

विश्लथनीवीकबरैः परिवृतमीडे परं महस्तदहम् ॥ ८॥

विन्यस्य वेणुमधरे नादब्रह्मामृतोदधौ भुवनम् ।

मग्नं कुर्वाणा में निर्वाणायास्तु भावना काचित् ॥ ९॥

दानवरक्षोयक्षप्रेतोरगसिद्धकिन्नरप्रमुखैः ।

परिवृतमस्तु परं तद्वस्तु विभूत्यै यदोः फुलाभरणम् ॥ १०॥

यमिनामन्तः स्वान्तं बद्धस्थितये नमोऽस्तु चिद्वपुषे ।

गोविन्दायासुसमाकटाक्षवीक्षाद्विरुक्तनीलिम्ने ॥ ११॥

गोघटया परिवीते गोपालैरपि च धाम्नि निर्विकृतौ ।

विहरतु मानसमनिशं यन्तरि कुन्तीसुतस्य मम ॥ १२॥

पीताम्बरोज्ज्वलश्रीश्रीवत्सोद्भासितोरस्का ।

कौस्तुभकृतमणिभूषा रक्षतु मां भाग्यपरिगतिर्महताम् ॥ १३॥

जलजारियोगमुद्रावेणुगदाभासुराष्टभुजम् ।

प्रणतिपरदुरितनिकरप्रमथनकृतदीक्षमच्युतं नौमि ॥ १४॥

नरसुरवारकतनुभृद्धृदयगुहागूढनिजमहिमा ।

वनमालया निवीतः परमात्मा स्फुरतु मम हृदये ॥ १५॥

वल्लवसुचरितमव्यात् सव्याग्राश्लिष्टजानुदक्षपदम् ।

क्रामदनारतविगलद्रत्नघटन्यस्तपादुकमस्मान् ॥ १६॥

लक्ष्मीवक्षोजमिलद्घुसृणारुणवर्णवक्षसं वन्दे ।

अङ्कस्थितदयिताभ्यामभिषिक्तं रत्नधारया शौरिम् ॥ १७॥

भासुरभूसुरनिकरैर्विचीयमानोऽच्युतस्त्रयीशिरसि ।

मम सुरतरुमञ्जर्या दिशतु मुदं मणिभिरभिषिक्तः ॥ १८॥

यश्च प्रकुतेस्तस्याः कार्याणां प्रेरकोऽहिराजेन ।

सिक्ताय नमो रत्नैर्गोपीजनवल्लभायास्मै ॥ १९॥

स्वाश्रयमेतद्विश्वं स्वमपि च विश्वाश्रयं विदुर्हि बुधाः ।

यन्नमनात् सकलैरप्यभिषिक्तो मणिभिरवतु मां स हरिः ॥ २०॥

हारं यद्धाम बुधाः स्वात्मनि पश्यन्ति सोऽहमिति ।

तदतिप्रसन्नवदनं स्वाहाजानिर्ममास्त्वविद्यायाः ॥ २१॥

मन्त्राक्षरारब्धमुखार्णपद्यां-

      तद्ध्यानवाच्यप्रकटोक्तिहृद्याम् ।

मन्त्रार्णमालां दधतोऽनवद्यां

      यतो लभेरन् परमात्मविद्याम् ॥ २२॥

व्रजरमणीरमणीयकटाक्ष-

      भ्रमरघटारभटीपरिशोभि ।

कपटशिशोरशिवप्रतिघातं

      मुखनवतामरसं मम कुर्यात् ॥ २३॥

इति श्री कृष्णस्तुतिः समाप्ता ।

You may also like:

अष्टावक्र गीता
श्री राधा सहस्रनाम
श्री कृष्ण चालीसा
गोपाल सहस्त्रनाम
श्रीमद्भागवत गीता
श्री कृष्ण जन्माष्टमी व्रत कथा
श्री राधा रानी जी की आरती
श्रीमद्भगवद्गीता गीता प्रेस गोरखपुर

श्री गोवर्धन महाराज तेरे माथे मुकुट विराज रहो

You can download Shri Krishna Stuti PDF in Hindi by clicking on the following download button.

Download श्री कृष्ण स्तुति | Shri Krishna Stuti PDF using below link

REPORT THISIf the download link of श्री कृष्ण स्तुति | Shri Krishna Stuti PDF is not working or you feel any other problem with it, please Leave a Comment / Feedback. If श्री कृष्ण स्तुति | Shri Krishna Stuti is a copyright material Report This by sending a mail at [email protected]. We will not be providing the file or link of a reported PDF or any source for downloading at any cost.

RELATED PDF FILES

Leave a Reply

Your email address will not be published. Required fields are marked *