श्री गणेश अथर्वशीर्ष पाठ | Shri Ganesh Atharvashirsha Path PDF in Sanskrit

श्री गणेश अथर्वशीर्ष पाठ | Shri Ganesh Atharvashirsha Path Sanskrit PDF Download

श्री गणेश अथर्वशीर्ष पाठ | Shri Ganesh Atharvashirsha Path in Sanskrit PDF download link is given at the bottom of this article. You can direct download PDF of श्री गणेश अथर्वशीर्ष पाठ | Shri Ganesh Atharvashirsha Path in Sanskrit for free using the download button.

Tags:

श्री गणेश अथर्वशीर्ष पाठ | Shri Ganesh Atharvashirsha Path Sanskrit PDF Summary

नमस्कार मित्रों, इस पोस्ट के माध्यम से हम आपको श्री गणेश अथर्वशीर्ष पाठ PDF / Ganesh Atharvashirsha Path PDF in Sanskrit के लिए डाउनलोड लिंक दे रहे हैं। गणेश जी को समस्त देवताओं में प्रथम पूज्य माना जाता है। विघ्ननाशक मंगलकारी गणपति भगवान् के इस दिव्य पाठ से जातक को अनेक प्रकार की विघ्न-बाधाओं से मुक्ति प्राप्त होती है। अनेकों भक्तों ने श्री गणपति अथर्वशीर्ष पाठ के चमत्कार को अपने जीवन में अनुभव किया है।
श्री गणपति अथर्वशीर्ष अथर्ववेद का एक लघु उपनिषद है जिसकी रचना मुख्य रूप से संस्कृत भाषा में की गयी है। श्री गणेश अथर्वशीर्ष में दस ऋचाएँ हैं, ऋषिओं के मुख से निकली संस्कृत रचनाओं को ऋचा कहा जाता है।

श्री गणेश अथर्वशीर्ष पाठ PDF | Shri Ganesh Atharvashirsha Path PDF in Sanskrit

अथ श्रीगणपत्यथर्वशीर्षोपनिषत् गणपत्युपनिषत् पाठ
यं नत्वा मुनयः सर्वे निर्विघ्नं यान्ति तत्पदम् ।
गणेशोपनिषद्वेद्यं तद्ब्रह्मैवास्मि सर्वगम् ॥

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳ सस्तनूभिः । व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

हरिः ॐ नमस्ते गणपतये । त्वमेव प्रत्यक्षं तत्त्वमसि ।त्वमेव केवलं
कर्तासि । त्वमेव केवलं धर्तासि । त्वमेव केवलं हर्तासि ।त्वमेव
सर्वं खल्विदं ब्रह्मासि । त्वं साक्षादात्मासि नित्यम् ॥ १॥

ऋतं वच्मि । सत्यं वच्मि । अव त्वं माम् । अव वक्तारम् । अव
श्रोतारम् ॥ २॥

अव दातारम् । अव धातारम् । अवानूचानमव शिष्यम् । अव
पश्चात्तात् । अव पुरस्तात् । अवोत्तरात्तात् । अव दक्षिणात्तात् । अव
चोर्ध्वात्तात् । अवाधरात्तात् । सर्वतो मां पाहि पाहि समन्तात् ॥ ३॥

त्वं वाङ्मयस्त्वं चिन्मयः । त्वमानन्दमयस्त्वं ब्रह्ममयः । त्वं
सच्चिदानन्दाद्वितीयोऽसि । त्वं प्रत्यक्षं ब्रह्मासि । त्वं ज्ञानमयो
विज्ञानमयोऽसि ॥ ४॥

सर्वं जगदिदं त्वत्तो जायते ।सर्वं जगदिदं त्वत्तस्तिष्ठति ।
सर्वं जगदिदं त्वयि लयमेष्यति । सर्वं जगदिदं त्वयि प्रत्येति ।
त्वं भूमिरापोऽनलोऽनिलो नभः ।त्वं चत्वारि वाक्पदानि ॥ ५॥

त्वं गुणत्रयातीतः । त्वं अवस्थात्रयातीतः । त्वं देहत्रयातीतः ।
त्वं कालत्रयातीतः । त्वं मूलाधारस्थितोऽसि नित्यम् । त्वं
शक्तित्रयात्मकः ।त्वां योगिनो ध्यायन्ति नित्यम् । त्वं ब्रह्मा त्वं
विष्णुस्त्वं रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वं वायुस्त्वं सूर्यस्त्वं
चन्द्रमास्त्वं ब्रह्म भूर्भुवः स्वरोम् ॥ ६॥

गणादिं पूर्वमुच्चार्य वर्णादिंस्तदनन्तरम् । अनुस्वारः परतरः ।
अर्धेन्दुलसितम् । तारेण ऋद्धम् । एतत्तव मनुस्वरूपम् । गकारः
पूर्वरूपम् । अकारो मध्यमरूपम् । अनुस्वारश्चान्त्यरूपम् ।
बिन्दुरुत्तररूपम् ंआदः सन्धानम् । संहिता सन्धिः । सैषा
गणेशविद्या । गणक ऋषिः । निचृद्गायत्री छन्दः ।
श्रीमहागणपतिर्देवता । ॐ गं गणपतये नमः ॥ ७॥

एकदन्ताय विद्महे वक्रतुण्डाय धीमहि ।
तन्नो दन्तिः प्रचोदयात् ॥ ८॥

एकदन्तं चतुर्हस्तं पाशमङ्कुशधारिणम् । रदं च वरदं
हस्तैर्बिभ्राणं मूषकध्वजम् । रक्तं लम्बोदरं शूर्पकर्णकं
रक्तवाससम् । रक्तगन्धानुलिप्ताङ्गं रक्तपुष्पैः सुपूजितम् ।
भक्तानुकम्पिनं देवं जगत्कारणमच्युतम् । आविर्भूतं च
सृष्ट्यादौ प्रकृतेः पुरुषात्परम् । एवं ध्यायति यो नित्यं स
योगी योगिनां वरः ॥ ९॥

नमो व्रातपतये नमो गणपतये नमः प्रमथपतये नमस्तेऽस्तु
लम्बोदराय एकदन्ताय विघ्नविनाशिने शिवसुताय श्रीवरदमूर्तये
नमः ॥ १०॥

एतदथर्वशीर्षं योऽधीते । स ब्रह्मभूयाय कल्पते । स
सर्वविघ्नैर्न बाध्यते । स सर्वतः सुखमेधते । स पञ्चमहापापात्
प्रमुच्यते । सायमधीयानो दिवसकृतं पापं नाशयति ।
प्रातरधीयानो रात्रिकृतं पापं नाशयति । सायं प्रातः
प्रयुञ्जानः पापोऽपापो भवति । धर्मार्थकाममोक्षं च विन्दति ।
इदमथर्वशीर्षमशिष्याय न देयम् । यो यदि मोहाद् दास्यति । स
पापीयान् भवति । सहस्रावर्तनाद्यं यं काममधीते । तं तमनेन
साधयेत् ॥ ११॥

अनेन गणपतिमभिषिञ्चति । स वाग्मी भवति । चतुर्थ्यामनश्नन्
जपति । स विद्यावान् भवति । इत्यथर्वणवाक्यम् । ब्रह्माद्याचरणं
विद्यान्न बिभेति कदाचनेति ॥ १२॥

यो दूर्वाङ्कुरैर्यजति । स वैश्रवणोपमो भवति । यो लाजैर्यजति । स
यशोवान् भवति । स मेधावान् भवति । यो मोदकसहस्रेण यजति स
वाञ्छितफलमवाप्नोति । यः साज्य समिद्भिर्यजति । स सर्वं लभते
स सर्वं लभते ॥ १३॥

अष्टौ ब्राह्मणान् सम्यग् ग्राहयित्वा । सूर्यवर्चस्वी भवति ।
सूर्यग्रहे महानद्यां प्रतिमासन्निधौ वा जप्त्वा । सिद्धमन्त्रो भवति ।
महाविघ्नात् प्रमुच्यते । महादोषात् प्रमुच्यते । महापापात्
प्रमुच्यते । महाप्रत्यवायात् प्रमुच्यते । स सर्वविद्भवति स
सर्वविद्भवति । य एवं वेद । इत्युपनिषत् ॥ १४॥

ॐ भद्रं कर्णेभिः श‍ृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवाꣳ सस्तनूभिः । व्यशेम देवहितं यदायुः ।
स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति
नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ॥

ॐ शान्तिः शान्तिः शान्तिः ॥
इति गणपत्युपनिषत्समाप्ता ॥

श्री गणेश अथर्वशीर्ष पाठ का लाभ व महत्व | Shri Ganesh Atharvashirsha Benefits & Significance :

  • गणेश अथर्वशीर्ष का प्रतिदिन पूर्ण शुद्धता से पाठ करने से अन्तर्मन की शुद्धि होती है। वैसे गणेश गीता का पाठ करना भी शुभ मन जाता है।
  • गणपति अथर्वशीर्ष के पाठ से मनुष्य में निर्णय लेने की क्षमता बढ़ती है। हमे नियमित रूप से गणेश चालीसा भी पढ़नी चाहिए।
  • मानसिक अशान्ति से पीड़ित जातकों को भी इस दिव्य पाठ के प्रयोग से अत्यधिक लाभ मिलता है।
  • गणेश गायत्री मंत्र व इस पाठ के पढ़ने से जातक के मुख पर आभा का उदय होता है।
  • गणेश अथर्वशीर्ष का पाठ नकारात्मकता का नाश कर सकारात्मकता का संचार करता है।
  • यदि आप आर्थिक समस्याओं का सामना कर रहे हैं तो आपको भी यह दिव्य पाठ करना चाहिये।
  • जिन बालकों का पढ़ाई में मन नहीं लगता उन्हें भी श्री गणपति अथर्वशीर्ष का नियमित पाठ करने से अत्यधिक लाभ प्राप्त होता है।
  • इस वैदिक पाठ के प्रभाव से जातक को भगवान संकटमोचन गणपति की विशेष कृपा प्राप्त होती है तथा उसे जीवन में आने वाले विभिन्न प्रकार के संकटों से मुक्ति मिलती है।

श्री गणेश अथर्वशीर्ष पाठ विधि | Shri Ganesh Atharvashirsha Path Vidhi :

  • यदि आप इस दिव्य पाठ का नियमित जप करते हैं, तो आप स्वयं ही इससे होने वाले लाभ की अनुभूति कर सकते हैं। किन्तु यदि आप इसका प्रतिदिन पाठ नहीं कर सकते तो प्रति बुधवार आपको पूर्ण विधि विधान से इसका पाठ करना चाहिये।
  • सर्वप्रथम नित्यकर्म आदि से निर्वत्त होकर एक पीले आसान पर बैठ जायें।
  • अब अपने समक्ष भगवान गणेश की एक मूर्ति या छाया चित्र पीले आसान पर विराजमान करें।
  • अब दोनों हाथ जोड़कर गणपति बप्पा का गणेश पूजन मंत्रों से आवाहन करें।
  • आवाहन करने के पश्चात गणेश जी का ध्यान और गणेश वंदना करें।
  • अब भगवान गणेश को सुगन्ध, अक्षत, पुष्प, धूप, दीप व नैवेद्य आदि अर्पित करें।
  • उपरोक्त पूजन सामग्री अर्पित करने के पश्चात गणपति बप्पा को दूर्वा (दूब घास) अर्पित करें।
  • गणपति बप्पा को अब मोदक का भोग लगायें जो कि उन्हें अति प्रिय हैं।
  • उपरोक्त पूजनोपरान्त विघ्नहर्ता गणपति के समक्ष निर्मल मन से श्री गणेश अथर्वशीर्ष का पाठ करें।
  • पाठ सम्पूर्ण होने के पश्चात भगवान गणेश की आरती करें।
  • आप सम्पूर्ण श्री गणेश अथर्वशीर्ष PDF को नीचे दिये हुये लिंक से डाउनलोड कर सकते हैं।

You may also like:

गणेश चालीसा हिंदी अर्थ सहित | Ganesh Chalisa in Hindi
गणपति अथर्वशीर्ष मराठी अर्थ सहित | Ganesh Atharvashirsha in Marathi
गणेश चतुर्थी व्रत कथा | Ganesh Chaturthi Vrat Katha in Hindi
संकष्टी गणेश चतुर्थी व्रत कथा PDF 2021 | Sankashti Ganesh Chaturthi Vrat Katha
गणेश चालीसा PDF | Ganesh Chalisa PDF in Hindi
Ganesh Chalisa in English
Ganesh Atharvashirsh

You can download the complete श्री गणेश अथर्वशीर्ष पाठ PDF / Ganesh Atharvashirsha Path PDF in Sanskrit through the following download button given below.

श्री गणेश अथर्वशीर्ष पाठ | Shri Ganesh Atharvashirsha Path pdf

श्री गणेश अथर्वशीर्ष पाठ | Shri Ganesh Atharvashirsha Path PDF Download Link

REPORT THISIf the download link of श्री गणेश अथर्वशीर्ष पाठ | Shri Ganesh Atharvashirsha Path PDF is not working or you feel any other problem with it, please Leave a Comment / Feedback. If श्री गणेश अथर्वशीर्ष पाठ | Shri Ganesh Atharvashirsha Path is a copyright material Report This. We will not be providing its PDF or any source for downloading at any cost.

RELATED PDF FILES

Leave a Reply

Your email address will not be published.