Shani Bharya Stotra Hindi PDF Summary
Dear readers, here we are offering Shani Bharya Stotra PDF to all of you. Shani Bharya Stotra is one of the best hymns dedicated to the Lord to Shani. You can seek prosperity and abundance by worshipping Lord Shanidev with full dedication and proper procedure.
Shanidev is the lord of Nyaay (Justice) means he is the provider of fruits as per your Karmas. There are many people who are stuck in the many kind of prepblems and not able to get any solution to come out so they should recite this magicle Shani Bharya Stotra at your home.
Shani Bharya Stotra Lyrics PDF
यः पुरा राज्यभ्रष्टाय नलाय प्रददो किल ।
स्वप्ने शौरिः स्वयं मन्त्रं सर्वकामफलप्रदम् ॥ १॥
क्रोडं नीलाञ्जनप्रख्यं नीलजीमूतसन्निभम् ।
छायामार्तण्डसम्भूतं नमस्यामि शनैश्चरम् ॥ २॥
ॐ नमोऽर्कपुत्राय शनैश्चराय नीहारवर्णाञ्जननीलकाय ।
स्मृत्वा रहस्यं भुवि मानुषत्वे फलप्रदो मे भव सूर्यपुत्र ॥ ३॥
नमोऽस्तु प्रेतराजाय कृष्णवर्णाय ते नमः ।
शनैश्चराय क्रूराय सिद्धिबुद्धिप्रदायिने ॥ ४॥
य एभिर्नामभिः स्तौति तस्य तुष्टो भवाम्यहम् ।
मामकानां भयं तस्य स्वप्नेष्वपि न जायते ॥ ५॥
गार्गेय कौशिकस्यापि पिप्पलादो महामुनिः ।
शनैश्चरकृता पीडा न भवति कदाचन ॥ ६॥
क्रोडस्तु पिङ्गलो बभ्रुः कृष्णो रौद्रोऽन्तको यमः ।
शौरिः शनैश्चरो मन्दः पिप्पलादेन संयुतः ॥ ७॥
एतानि शनिनामानि प्रातरुत्थाय यः पठेत् ।
तस्य शौरेः कृता पीडा न भवति कदाचन ॥ ८॥
ध्वजनी धामनी चैव कङ्काली कलहप्रिया ।
कलही कण्टकी चापि अजा महिषी तुरङ्गमा ॥ ९॥
नामानि शनिभार्याया नित्यं जपति यः पुमान् ।
तस्य दुःखा विनश्यन्ति सुखसौभाग्यं वर्धते ॥ १०॥
इति ।
You may also like:
Shani Mahima Granth
Shani Ashtottara Shatanamavali
Narasimha Stuti by Shani Dev in Sanskrit
शनिवार व्रत पूजा विधि | Shanivar Vrat Puja Vidhi in Hindi
शनि अमावस्या पूजन विधि | Shani Amavasya Puja Vidhi in Hindi
शनि सहस्त्रनामावली | Shani Sahasranamavali
शनि वज्र पंजर कवच | Shani Vajrapanjara Kavacham
शनि देव चालीसा | Shani Dev Chalisa in Hindi
You can download Shani Bharya Stotra PDF by clciking on the follwoing download button.