पांडुरंगाष्टक स्तोत्र | Pandurangashtakam PDF in Sanskrit

पांडुरंगाष्टक स्तोत्र | Pandurangashtakam Sanskrit PDF Download

पांडुरंगाष्टक स्तोत्र | Pandurangashtakam in Sanskrit PDF download link is given at the bottom of this article. You can direct download PDF of पांडुरंगाष्टक स्तोत्र | Pandurangashtakam in Sanskrit for free using the download button.

Tags:

पांडुरंगाष्टक स्तोत्र | Pandurangashtakam Sanskrit PDF Summary

Dear readers, here we are offering Pandurangashtakam PDF in Sanskrit to all of you. Pandurangashtakam is a powerful Vedic Sanskrit hymn that is dedicated to the Lord Panduranga. Lord Panduranga is one of the divine forms of Lord Vishnu who is a major deity of Hinduism.
The Parabrahma or the God of Pandharpur is worshipped by devotees all around the world. He is known for his several pious names including Pandharinath, Pandurang, Pandhariraya, Vithai, Vithoba, Vithumauli, Vitthal Gururao, Pandurang, Hari, etc.

श्री पांडुरंगा अष्टकम / Shri Pandurangashtakam PDF

महायोगपीठे तटे भीमरथ्या

वरं पुण्डरीकाय दातुं मुनीन्द्रैः ।

समागत्य तिष्ठन्तमानंदकंदं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ १॥

तटिद्वाससं नीलमेघावभासं

रमामंदिरं सुंदरं चित्प्रकाशम् ।

वरं त्विष्टकायां समन्यस्तपादं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ २॥

प्रमाणं भवाब्धेरिदं मामकानां

नितम्बः कराभ्यां धृतो येन तस्मात् ।

विधातुर्वसत्यै धृतो नाभिकोशः

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ३॥

स्फुरत्कौस्तुभालङ्कृतं कण्ठदेशे

श्रिया जुष्टकेयूरकं श्रीनिवासम् ।

शिवं शांतमीड्यं वरं लोकपालं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ४॥

शरच्चंद्रबिंबाननं चारुहासं

लसत्कुण्डलाक्रांतगण्डस्थलांतम् ।

जपारागबिंबाधरं कञ्जनेत्रं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्॥ ५॥

किरीटोज्वलत्सर्वदिक्प्रांतभागं

सुरैरर्चितं दिव्यरत्नैरनर्घैः ।

त्रिभङ्गाकृतिं बर्हमाल्यावतंसं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम्॥ ६॥

विभुं वेणुनादं चरंतं दुरंतं

स्वयं लीलया गोपवेषं दधानम् ।

गवां बृन्दकानन्ददं चारुहासं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ७॥

अजं रुक्मिणीप्राणसञ्जीवनं तं

परं धाम कैवल्यमेकं तुरीयम् ।

प्रसन्नं प्रपन्नार्तिहं देवदेवं

परब्रह्मलिङ्गं भजे पाण्डुरङ्गम् ॥ ८॥

स्तवं पाण्डुरंगस्य वै पुण्यदं ये

पठन्त्येकचित्तेन भक्त्या च नित्यम् ।

भवांभोनिधिं ते वितीर्त्वान्तकाले

हरेरालयं शाश्वतं प्राप्नुवन्ति ॥

॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ पाण्डुरङ्गाष्टकं सम्पूर्णम् ॥

You can download Pandurangashtakam PDF by clicking on the following download button.

पांडुरंगाष्टक स्तोत्र | Pandurangashtakam pdf

पांडुरंगाष्टक स्तोत्र | Pandurangashtakam PDF Download Link

REPORT THISIf the download link of पांडुरंगाष्टक स्तोत्र | Pandurangashtakam PDF is not working or you feel any other problem with it, please Leave a Comment / Feedback. If पांडुरंगाष्टक स्तोत्र | Pandurangashtakam is a copyright material Report This. We will not be providing its PDF or any source for downloading at any cost.

Leave a Reply

Your email address will not be published.