Navagraha Stotram PDF in Sanskrit

Navagraha Stotram Sanskrit PDF Download

Navagraha Stotram in Sanskrit PDF download link is given at the bottom of this article. You can direct download PDF of Navagraha Stotram in Sanskrit for free using the download button.

Tags:

Navagraha Stotram Sanskrit PDF Summary

Dear readers, here we are offering Navagraha Stotram in Sanskrit PDF to all of you. The nine planets in our solar system in the sky are considered deities in Hinduism. Navagraha Stotra is a hymn in Hinduism. This hymn has been composed by Shri Vyas Rishi. It describes the planets in the solar system. From this, we get an idea of ​​the progress of ancient Indian astronomy.
Navagraha Stotra Navagraha Stotra is composed by Vyas Rishi. These psalms are the nine mantras of the nine planets. Astrology says that Navagrahas affect our life. The first nine verses are the mantra of the Navagraha in astrology, and the next three verses are the result of this hymn.

Navagraha Stotram PDF in Sanskrit

जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् ।

तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥ १॥

दधिशङ्खतुषाराभं क्षीरोदार्णवसंभवम् ।

नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥ २॥

धरणीगर्भसंभूतं विद्युत्कान्तिसमप्रभम् ।

कुमारं शक्तिहस्तं तं मङ्गलं प्रणमाम्यहम् ॥ ३॥

प्रियङ्गुकलिकाश्यामं रूपेणाप्रतिमं बुधम् ।

सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ॥ ४॥

देवानां च ऋषीणां च गुरुं काञ्चनसंनिभम् ।

बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥ ५॥

हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् ।

सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ ६॥

नीलांजनसमाभासं रविपुत्रं यमाग्रजम् ।

छायामार्तण्डसंभूतं तं नमामि शनैश्चरम् ॥ ७॥

अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् ।

सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् ॥ ८॥

पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् ।

रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥ ९॥

इति व्यासमुखोद्गीतं यः पठेत्सुसमाहितः ।

दिवा वा यदि वा रात्रौ विघ्नशान्तिर्भविष्यति ॥ १०॥

नरनारीनृपाणां च भवेद्दुःस्वप्ननाशनम् ।

ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्धनम् ॥

ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः ।

ताः सर्वाः प्रशमं यान्ति व्यासो ब्रूते न संशयः ॥

॥ इति श्रीव्यासविरचितं नवग्रहस्तोत्रं सम्पूर्णम् ॥

नवग्रह आरती | Navagraha Aarti Lyrics

आरती श्री नवग्रहों की कीजै । बाध, कष्ट, रोग, हर लीजै ।।

सूर्य तेज़ व्यापे जीवन भर । जाकी कृपा कबहुत नहिं छीजै ।।

रुप चंद्र शीतलता लायें । शांति स्नेह सरस रसु भीजै ।।

मंगल हरे अमंगल सारा । सौम्य सुधा रस अमृत पीजै ।।

बुध सदा वैभव यश लाए । सुख सम्पति लक्ष्मी पसीजै ।।

विद्या बुद्धि ज्ञान गुरु से ले लो । प्रगति सदा मानव पै रीझे।।

शुक्र तर्क विज्ञान बढावै । देश धर्म सेवा यश लीजे ।।

न्यायधीश शनि अति ज्यारे । जप तप श्रद्धा शनि को दीजै ।।

राहु मन का भरम हरावे । साथ न कबहु कुकर्म न दीजै ।।

स्वास्थ्य उत्तम केतु राखै । पराधीनता मनहित खीजै ।।

Navagraha Stotram Sanskrit PDF

You can download Navagraha Stotram in Sanskrit PDF by clicking on the following download button.

Navagraha Stotram PDF Download Link

REPORT THISIf the download link of Navagraha Stotram PDF is not working or you feel any other problem with it, please Leave a Comment / Feedback. If Navagraha Stotram is a copyright material Report This. We will not be providing its PDF or any source for downloading at any cost.

RELATED PDF FILES

Leave a Reply

Your email address will not be published.