Navagraha Dhyana Slokam PDF

Navagraha Dhyana Slokam PDF Download

Navagraha Dhyana Slokam PDF download link is given at the bottom of this article. You can direct download PDF of Navagraha Dhyana Slokam for free using the download button.

Tags:

Navagraha Dhyana Slokam PDF Summary

Dear readers, here we are offering Navagraha Dhyana Slokam PDF to all of you. Navagraha Dhyana Slokam is one of the most efficient ways to overcome the problems related to the Navagraha dosha in Kundali. Navagraha played a very vital role in the life of a person.
If you want to attain positive results during the Antardasha or Mahadasha of any of the Griha in the Navagraha, you should daily recite the Navagraha Dhyana Slokam. If you are not able to recite the Navagraha Dhyana Slokam daily, you should recite it on the day of their respective days.

Navagraha Dhyana Slokam PDF

चन्द्रध्यानम् ।

कर्पूरस्फटिकावदातमनिशं पूर्णेन्दुबिम्बाननं

मुक्तादामविभूषितेन वपुषा निर्मूलयन्तं तमः ।

हस्ताभ्यां कुमुदं वरं च दधतं नीलालकोद्भासितं

स्वस्याङ्कस्थमृगोदिताश्रयगुणं सोमं सुधाब्धिं भजे ॥

कुजध्यानम् ।

विन्ध्येशं  ग्रहदक्षिणप्रतिमुखं रक्तत्रिकोणाकृतिं

दोर्भिः स्वीकृतशक्तिशूलसगदं चारूढमेषाधिपम् ।

भारद्वाजमुपात्तरक्तवसनच्छत्रश्रिया शोभितं

मेरोर्दिव्यगिरेः प्रदक्षिणकरं सेवामहे तं कुजम् ॥

बुधध्यानम् ।

आत्रेयं महदाधिपं ग्रहगणस्येशानभागस्थितं

बाणाकारमुदङ्मुखं शरलसत्तूणीरबाणासनम् ।

पीतस्रग्वसनद्वयध्वजरथच्छत्रश्रिया शोभितं

मेरोर्दिव्यगिरेः प्रदक्षिणकरं सेवामहे तं बुधम् ॥

गुरुध्यानम् ।

रत्नाष्टापदवस्त्रराशिममलं दक्षात्किरन्तं करा-

दासीनं विपणौ करं निदधतं रत्नादिराशौ परम् ।

पीतालेपनपुष्पवस्त्रमखिलालङ्कारसम्भूषितं

विद्यासागरपारगं सुरगुरुं वन्दे सुवर्णप्रभम् ॥

शुक्रध्यानम् ।

श्वेताम्भोजनिषण्णमापणतटे श्वेताम्बरालेपनं

नित्यं भक्तजनायसम्प्रददतं वासो मणीन् हाटकम् ।

वामेनैव करेण दक्षिणकरे व्याख्यानमुद्राङ्कितं

शुक्रं दैत्यवरार्चितं स्मितमुखं वन्दे सिताङ्गप्रभम् ॥

शनीश्वरध्यानम् ।

ध्यायेन्नीलशिलोच्चयद्युतिनिभं नीलारविन्दासनं

देवं दीप्तविशाललोचनयुतं नित्यक्षुधाकोपिनम् ।

निर्मांसोदरशुष्कदीर्घवपुषं रौद्राकृतिं भीषणं

दीर्घस्मश्रुजटायुतं ग्रहपतिं सौरं सदाहं भजे ॥

नवग्रह आरती | Navgrah Aarti Lyrics in Hindi

आरती श्री नवग्रहों की कीजै ।

बाध, कष्ट, रोग, हर लीजै ।।

सूर्य तेज़ व्यापे जीवन भर ।

जाकी कृपा कबहुत नहिं छीजै ।।

रुप चंद्र शीतलता लायें ।

शांति स्नेह सरस रसु भीजै ।।

मंगल हरे अमंगल सारा ।

सौम्य सुधा रस अमृत पीजै ।।

बुद्ध सदा वैभव यश लीये ।

सुख सम्पति लक्ष्मी पसीजै ।।

विद्या बुद्धि ज्ञान गुरु से ले लो ।

प्रगति सदा मानव पै रीझे।।

शुक्र तर्क विज्ञान बढावै ।

देश धर्म सेवा यश लीजे ।।

न्यायधीश शनि अति ज्यारे ।

जप तप श्रद्धा शनि को दीजै ।।

राहु मन का भरम हरावे ।

साथ न कबहु कुकर्म न दीजै ।।

स्वास्थ्य उत्तम केतु राखै ।

पराधीनता मनहित खीजै ।।

You can download Navagraha Dhyana Slokam PDF by clicking on the following download button.

Navagraha Dhyana Slokam pdf

Navagraha Dhyana Slokam PDF Download Link

REPORT THISIf the download link of Navagraha Dhyana Slokam PDF is not working or you feel any other problem with it, please Leave a Comment / Feedback. If Navagraha Dhyana Slokam is a copyright material Report This. We will not be providing its PDF or any source for downloading at any cost.

Leave a Reply

Your email address will not be published.