श्री नारायणीयम् | Narayaneeyam Dasakam 1 to 100 PDF Sanskrit

श्री नारायणीयम् | Narayaneeyam Dasakam 1 to 100 Sanskrit PDF Download

Free download PDF of श्री नारायणीयम् | Narayaneeyam Dasakam 1 to 100 Sanskrit using the direct link provided at the bottom of the PDF description.

DMCA / REPORT COPYRIGHT

श्री नारायणीयम् | Narayaneeyam Dasakam 1 to 100 Sanskrit - Description

Dear readers, here we are offering श्री नारायणीयम् PDF | Narayaneeyam Dasakam 1 to 100 PDF to all of you. ‘Narayan’ is a simple and popular name of Vishnu ji among his devotees and many other names of Vishnu ji such as Lakshminarayan, Sheshnarayan and Anantnarayan, etc. are derived from this name. In the present times, Narayaneeyam Dasakam is recited in the Guruvayoor temple even. Its author is the Kerala-born Bhakta poet Narayana Bhattathiri who composed this text in the sixteenth century. This poem is the essence of the Bhagavata Purana. It has about 18 thousand verses which are for the worship of Lord Krishna. Melputtur Narayana Bhattathiri was an Indian mathematician. He was the third disciple of Achyuta Pisharati. He was a mathematician and grammarian. ‘Prakriya Sarvasvam’ is his most important work. But his work named ‘Narayaniyam’ is the most famous in which Guruvayoorappan (Krishna) is praised. Narayaniyam is a medieval Sanskrit text.

श्री नारायणीयम् pdf | Narayaneeyam Dasakam 1 to 100 PDF

Dasakam: १

सान्द्रानन्दावबोधात्मकमनुपमितं कालदेशावधिभ्यां

निर्मुक्तं नित्यमुक्तं निगमशतसहस्रेण निर्भास्यमानम् ।

अस्पष्टं दृष्टमात्रे पुनरुरुपुरुषार्थात्मकं ब्रह्म तत्वं

तत्तावद्भाति साक्षाद् गुरुपवनपुरे हन्त भाग्यं जनानाम् ॥ १ ॥

एवंदुर्लभ्यवस्तुन्यपि सुलभतया हस्तलब्धे यदन्यत्

तन्वा वाचा धिया वा भजति बत जन: क्षुद्रतैव स्फुटेयम् ।

एते तावद्वयं तु स्थिरतरमनसा विश्वपीड़ापहत्यै

निश्शेषात्मानमेनं गुरुपवनपुराधीशमेवाश्रयाम: ॥ २ ॥

सत्त्वं यत्तत् पराभ्यामपरिकलनतो निर्मलं तेन तावत्

भूतैर्भूतेन्द्रियैस्ते वपुरिति बहुश: श्रूयते व्यासवाक्यम्।

तत् स्वच्छ्त्वाद्यदाच्छादितपरसुखचिद्गर्भनिर्भासरूपं

तस्मिन् धन्या रमन्ते श्रुतिमतिमधुरे सुग्रहे विग्रहे ते ॥ ३ ॥

निष्कम्पे नित्यपूर्णे निरवधिपरमानन्दपीयूषरूपे

निर्लीनानेकमुक्तावलिसुभगतमे निर्मलब्रह्मसिन्धौ ।

कल्लोलोल्लासतुल्यं खलु विमलतरं सत्त्वमाहुस्तदात्मा

कस्मान्नो निष्कलस्त्वं सकल इति वचस्त्वत्कलास्वेव भूमन् ॥ ४ ॥

निर्व्यापारोऽपि निष्कारणमज भजसे यत्क्रियामीक्षणाख्यां

तेनैवोदेति लीना प्रकृतिरसतिकल्पाऽपि कल्पादिकाले।

तस्या: संशुद्धमंशं कमपि तमतिरोधायकं सत्त्वरूपं

स त्वं धृत्वा दधासि स्वमहिमविभवाकुण्ठ वैकुण्ठ रूपं॥५॥

तत्ते प्रत्यग्रधाराधरललितकलायावलीकेलिकारं

लावण्यस्यैकसारं सुकृतिजनदृशां पूर्णपुण्यावतारम्।

लक्ष्मीनिश्शङ्कलीलानिलयनममृतस्यन्दसन्दोहमन्त:

सिञ्चत् सञ्चिन्तकानां वपुरनुकलये मारुतागारनाथ ॥६

कष्टा ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजा-

मित्येवं पूर्वमालोचितमजित मया नैवमद्याभिजाने।

नोचेज्जीवा: कथं वा मधुरतरमिदं त्वद्वपुश्चिद्रसार्द्रं

नेत्रै: श्रोत्रैश्च पीत्वा परमरससुधाम्भोधिपूरे रमेरन्॥७॥

नम्राणां सन्निधत्ते सततमपि पुरस्तैरनभ्यर्थितान –

प्यर्थान् कामानजस्रं वितरति परमानन्दसान्द्रां गतिं च।

इत्थं निश्शेषलभ्यो निरवधिकफल: पारिजातो हरे त्वं

क्षुद्रं तं शक्रवाटीद्रुममभिलषति व्यर्थमर्थिव्रजोऽयम्॥८॥

कारुण्यात्काममन्यं ददति खलु परे स्वात्मदस्त्वं विशेषा-

दैश्वर्यादीशतेऽन्ये जगति परजने स्वात्मनोऽपीश्वरस्त्वम्।

त्वय्युच्चैरारमन्ति प्रतिपदमधुरे चेतना: स्फीतभाग्या-

स्त्वं चात्माराम एवेत्यतुलगुणगणाधार शौरे नमस्ते॥९॥

ऐश्वर्यं शङ्करादीश्वरविनियमनं विश्वतेजोहराणां

तेजस्संहारि वीर्यं विमलमपि यशो निस्पृहैश्चोपगीतम्।

अङ्गासङ्गा सदा श्रीरखिलविदसि न क्वापि ते सङ्गवार्ता

तद्वातागारवासिन् मुरहर भगवच्छब्दमुख्याश्रयोऽसि॥१०॥

You can download Narayaneeyam Dasakam 1 to 100 PDF by clicking on the following download button.

Download श्री नारायणीयम् | Narayaneeyam Dasakam 1 to 100 PDF using below link

REPORT THISIf the download link of श्री नारायणीयम् | Narayaneeyam Dasakam 1 to 100 PDF is not working or you feel any other problem with it, please Leave a Comment / Feedback. If श्री नारायणीयम् | Narayaneeyam Dasakam 1 to 100 is a copyright material Report This by sending a mail at cont[email protected]. We will not be providing the file or link of a reported PDF or any source for downloading at any cost.

Leave a Reply

Your email address will not be published. Required fields are marked *