श्री गुरु अष्टकम | Guru Ashtakam PDF Sanskrit

श्री गुरु अष्टकम | Guru Ashtakam Sanskrit PDF Download

Free download PDF of श्री गुरु अष्टकम | Guru Ashtakam Sanskrit using the direct link provided at the bottom of the PDF description.

DMCA / REPORT COPYRIGHT

श्री गुरु अष्टकम | Guru Ashtakam Sanskrit - Description

Dear readers, here we are offering Guru Ashtakam in Sanskrit PDF to all of you. Shri Guru Ashtakam is one of the best ways to seek the blessing of Guru Ji which can change your life unexpectedly. This Ashtak works perfectly when you recite it with proper procedure and instructions.

If you are doing many types of remedies and not getting any fruitful results, you should recite the Guru Ashtakam. If you recite it with clear pronunciation, you will experience a huge difference in your situation and your body will be filled with positive energy.

श्री गुरु अष्टक PDF / Shri Guru Ashtak Lyrics in Sanskrit PDF

शरीरं सुरुपं तथा वा कलत्रं

यशश्चारू चित्रं धनं मेरुतुल्यम् ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ 1 ॥

कलत्रं धनं पुत्रपौत्रादि सर्वं

गृहं बान्धवाः सर्वमेतद्धि जातम् ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ 2 ॥

षडंगादिवेदो मुखे शास्त्रविद्या

कवित्वादि गद्यं सुपद्यं करोति ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ 3 ॥

विदेशेषु मान्यः स्वदेशेषु धन्यः

सदाचारवृत्तेषु मत्तो न चान्यः ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ 4 ॥

क्षमामण्डले भूपभूपालवृन्दैः

सदा सेवितं यस्य पादारविन्दम् ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ 5 ॥

यशो मे गतं दिक्षु दानप्रतापात्

जगद्वस्तु सर्वं करे सत्प्रसादात् ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ 6 ॥

न भोगे न योगे न वा वाजिराजौ

न कान्तासुखे नैव वित्तेषु चित्तम् ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ 7 ॥

अरण्ये न वा स्वस्य गेहे न कार्ये

न देहे मनो वर्तते मे त्वनर्घ्ये ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥ 8 ॥

अनर्घ्याणि रत्नादि मुक्तानि सम्यक्

समालिंगिता कामिनी यामिनीषु ।

मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे

ततः किं ततः किं ततः किं ततः किम् ॥

गुरोरष्टकं यः पठेत्पुण्यदेही

यतिर्भूपतिर्ब्रह्मचारी च गेही ।

लभेत् वांछितार्थ पदं ब्रह्मसंज्ञं

गुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥

श्री शङ्कराचार्य कृतं!

How to Recite Guru Ashtakam PDF ?

  • Frist of all take bath and get ready.
  • Then place a wooden plank on the clean floor.
  • Place a red or yellow cloth on the wooden plank.
  • After that install the idol or picture of Guru Ji.
  • Now offer Dhoop, Deep, and Naivedya to Guru Ji.
  • Recite the Guru Ashtakam.
  • At the end perform the Shri Guru Aarti.

You can download Guru Ashtakam in Sanskrit PDF by clicking on the following download button.

Download श्री गुरु अष्टकम | Guru Ashtakam PDF using below link

REPORT THISIf the download link of श्री गुरु अष्टकम | Guru Ashtakam PDF is not working or you feel any other problem with it, please Leave a Comment / Feedback. If श्री गुरु अष्टकम | Guru Ashtakam is a copyright material Report This by sending a mail at [email protected]. We will not be providing the file or link of a reported PDF or any source for downloading at any cost.

RELATED PDF FILES

Leave a Reply

Your email address will not be published. Required fields are marked *