Garuda Kavacham - Description
Dear readers, here we are offering Garuda Kavacham PDF to all of you. Garuda Kavacham is one of the best and important Vedic Sanskrit hymns which is dedicated to the Garuda Dev Ji. Garuda is the Vahana of Lord Vishnu who is one of the major deities in the Hindusim.
Kavacham is the Sanskrit hymn or Stotram which protects one from various types of negative and evil powers. If you are also in a difficult situation that you are not able to handle and find the solution then you can recite the Garuda Kavacham for seeking the blessings of Garuda Dev.
Garuda Kavacham Lyrics in Sanskrit PDF
अथ गरुडकवचम् ।
हरिः ॐ ।
अस्य श्रीगरुडकवचस्तोत्रमन्त्रस्य नारद भगवान् ऋषिः
वैनतेयो देवता अनुष्टुप्छन्दः श्रीवैनतेयप्रीत्यर्थे जपे विनियोगः ।
ॐ शिरो मे गरुडः पातु ललाटे विनितासुतः ।
नेत्रे तु सर्पहा पातु कर्णौ पातु सुराहतः ॥ १॥
नासिकां पातु सर्पारिः वदनं विष्णुवाहनः ।
सूर्येतालू च कण्ठे च भुजौ पातु महाबलः ॥ २॥
हस्तौ खगेश्वरः पातु कराग्रे तरुणाकृतिः ॥ ३॥
स्तनौ मे विहगः पातु हृदयं पातु सर्पहा ।
नाभिं पातु महातेजाः कटिं मे पातु वायुनः ॥ ४॥
ऊरू मे पातु उरगिरिः गुल्फौ विष्णुरथः सदा ।
पादौ मे तक्षकः सिद्धः पातु पादाङ्गुलींस्तथा ॥ ५॥
रोमकूपानि मे वीरो त्वचं पातु भयापहा ।
इत्येवं कवचं दिव्यं पापघ्नं सर्वकामदम् ॥ ६॥
यः पठेत्प्रातरुत्थाय विषदोषं न पश्यति ।
त्रिसन्ध्यं पठते नित्यं बन्धनात् मुच्यते नरः ।
द्वादशाहं पठेद्यस्तु मुच्यते सर्वकिल्विषैः ॥ ७॥
॥ इति श्रीनारदगरुडसंवादे गरुडकवचं सम्पूर्णम् ॥
You may also like :
You can download Garuda Kavacham PDF by clicking on the following download button.