श्री गरुड दण्दकम् | Garuda Dandakam Lyrics PDF in Sanskrit

श्री गरुड दण्दकम् | Garuda Dandakam Lyrics Sanskrit PDF Download

श्री गरुड दण्दकम् | Garuda Dandakam Lyrics in Sanskrit PDF download link is given at the bottom of this article. You can direct download PDF of श्री गरुड दण्दकम् | Garuda Dandakam Lyrics in Sanskrit for free using the download button.

Tags:

श्री गरुड दण्दकम् | Garuda Dandakam Lyrics Sanskrit PDF Summary

Dear readers, here we are offering Garuda Dandakam Lyrics in Sanskrit PDF to all of you. Garuda Dandakam is one of the most effective Vedic hymns which is dedicated to Shri Garuda Ji. Garuda Ji is very popular in Hinduism because he is the Vahana of Lord Shri Hari Vishnu Ji.
Lord Vishnu Ji is very significant in Hindu Dharma because he is one of the supreme deities in Hinduism. Garuda Dev Ji blesses his devotees with all kinds of amenities. If you want to seek the blessings of Garuda Dev Ji and Lord Vishnu then you should also recite the Garuda Dandakam.

Garuda Dandakam Lyrics in Sanskrit PDF

श्रीमते निगमान्तमहादेशिकाय नमः ।

श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।

वेदान्तचार्यवर्यो मे सन्निधत्ताम् सदाहृदि ॥

नमः पन्नगनद्धाय वैकुण्ठवशवर्तिने ।

श्रुतिसिन्धु सुधोत्पादमन्दराय गरुत्मते ॥ १॥

गरुडमखिलवेदनीडाधिरूढम् द्विषत्पीडनोत्कण्ठिताकुण्ठवैकुण्ठपीठीकृत

स्कन्धमीडे स्वनीडागतिप्रीतरुद्रासुकीर्तिस्तनाभोगगाढोपगूढ

स्फुरत्कण्टकव्रात वेधव्यथावेपमान द्विजिह्वाधिपाकल्पविष्फार्यमाण

स्फटावाटिका रत्नरोचिश्छटा राजिनीराजितं कान्तिकल्लोलिनीराजितम् ॥ २॥

जयगरुड सुपर्ण दर्वीकराहार देवाधिपाहारहारिन्

दिवौकस्पतिक्षिप्तदम्भोळिधाराकिणाकल्प कल्पान्तवातूल कल्पोदयानल्प

वीरायितोद्यच्चमत्कार दैत्यारि जैत्रध्वजारोहनिर्धारितोत्कर्ष

सङ्कर्षणात्मन् गरुत्मन् मरुत्पञ्च काधीश सत्यादिमूर्ते न कश्चित्

समस्ते नमस्ते पुनस्ते नमः ॥ ३॥

नम इदमजहत्सपर्याय पर्यायनिर्यातपक्षानिलास्फालनोद्वेलपाथोधि

वीचीचपेटाहतागाधपाताळभाङ्कारसंक्रुद्धनागेन्द्रपीडासृणीभाव-

भास्वन्नखश्रेणये चण्डतुण्डाय नृत्यद्भुजङ्गभ्रुवे वज्रिणे दंष्ट्रय

तुभ्यमध्यात्मविद्या विधेया विधेया भवद्दास्यमापादयेथा दयेथाश्च मे ॥ ४॥

मनुरनुगत पक्षिवक्त्र स्फुरत्तारकस्तावकश्चित्रभानुप्रियाशेखरस्त्रायतां

नस्त्रिवर्गापवर्गप्रसूतिः परव्योमधामन्

वलद्वेषिदर्पज्वलद्वालखिल्यप्रतिज्ञावतीर्ण स्थिरां तत्त्वबुद्धिं परां

भक्तिधेनुं जगन्मूलकन्दे मुकुन्दे म्हानन्ददोग्ध्रीं दधीथा

मुधाकामहीनामहीनामहीनान्तक ॥ ५॥

षट्त्रिंशद्गणचरणो नरपरिपाटीनवीनगुम्भगणः ।

विष्णुरथदण्डकोऽयं विघटयतु विपक्षवाहिनीव्यूहम् ॥ ६॥

विचित्रसिद्धिदः सोऽयं वेङ्कटेशविपश्चिता ।

गरुडध्वजतोषाय गीतो गरुडदण्डकः ॥ ७॥

कवितार्किकसिंहाय कल्यणगुणशालिने ।

श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥

श्रीमते निगमान्तमहादेशिकाय नमः ॥

इति श्रीवेदान्तदेशिकविरचितः गरुडदण्डकः सम्पूर्णः ।

You can download Garuda Dandakam Lyrics in Sanskrit PDF by clicking on the following download button.

श्री गरुड दण्दकम् | Garuda Dandakam Lyrics pdf

श्री गरुड दण्दकम् | Garuda Dandakam Lyrics PDF Download Link

REPORT THISIf the download link of श्री गरुड दण्दकम् | Garuda Dandakam Lyrics PDF is not working or you feel any other problem with it, please Leave a Comment / Feedback. If श्री गरुड दण्दकम् | Garuda Dandakam Lyrics is a copyright material Report This. We will not be providing its PDF or any source for downloading at any cost.

RELATED PDF FILES

Leave a Reply

Your email address will not be published.