दस महाविद्या स्तोत्र | Dasha Mahavidya Stotram PDF

दस महाविद्या स्तोत्र | Dasha Mahavidya Stotram PDF Download

दस महाविद्या स्तोत्र | Dasha Mahavidya Stotram PDF download link is given at the bottom of this article. You can direct download PDF of दस महाविद्या स्तोत्र | Dasha Mahavidya Stotram for free using the download button.

Tags:

दस महाविद्या स्तोत्र | Dasha Mahavidya Stotram PDF Summary

Dear readers, here we are offering Dasha Mahavidya Stotram PDF to all of you. Dasha Mahavidya Stotram is a very magnificent hymn that is dedicated to the Goddess Dasha Mahavidya. It is a very powerful hymn that can please the Dasha Mahavidya very easily.
If you are facing problems in your life by your enemies then you should recite Dasha Mahavidya Stotram with full dedication every day. If you cant able to recite it every day then you can recite it every Friday. It can give you desired result if you recite it during the Navaratri.

दस महाविद्या स्तोत्र PDF / Dasha Mahavidya Stotram PDF

॥ दशमहाविद्यास्तोत्रम् ॥

श्रीपार्वत्युवाच –

नमस्तुभ्यं महादेव! विश्वनाथ ! जगद्गुरो ! ।

श्रुतं ज्ञानं महादेव ! नानातन्त्र तवाननत् ॥

इदानीं ज्ञानं महादेव ! गुह्यस्तोत्रं वद प्रभो ! ।

कवचं ब्रूहि मे नाथ ! मन्त्रचैतन्यकारणम् ॥

मन्त्रसिद्धिकरं गुह्याद्गुह्यं मोक्षैधायकम् ।

श्रुत्वा मोक्षमवाप्नोति ज्ञात्वा विद्यां महेश्वर ! ॥

श्री शिव उवाच –

दुर्लभं तारिणीमार्गं दुर्लभं तारिणीपदम् ।

मन्त्रार्थं मन्त्रचैतन्यं दुर्लभं शवसाधनम् ॥

श्मशानसाधनं योनिसाधनं ब्रह्मसाधनम् ।

क्रियासाधनकं भक्तिसाधनं मुक्तिसाधनम् ॥

तव प्रसादाद्देवेशि! सर्वाः सिद्ध्यन्ति सिद्धयः ।

ॐ नमस्ते चण्डिके चण्डि चण्डमुण्डविनाशिनि ।

नमस्ते कालिके कालमहाभयविनाशिनि ॥ १॥

शिवे रक्ष जगद्धात्रि प्रसीद हरवल्लभे ।

प्रणमामि जगद्धात्रीं जगत्पालनकारिणीम् ॥ २॥

जगत् क्षोभकरीं विद्यां जगत्सृष्टिविधायिनीम् ।

करालां विकटां घोरां मुण्डमालाविभूषिताम् ॥ ३॥

हरार्चितां हराराध्यां नमामि हरवल्लभाम् ।

गौरीं गुरुप्रियां गौरवर्णालङ्कारभूषिताम् ॥ ४॥

हरिप्रियां महामायां नमामि ब्रह्मपूजिताम् ।

सिद्धां सिद्धेश्वरीं सिद्धविद्याधरङ्गणैर्युताम् ॥ ५॥

मन्त्रसिद्धिप्रदां योनिसिद्धिदां लिङ्गशोभिताम् ।

प्रणमामि महामायां दुर्गां दुर्गतिनाशिनीम् ॥ ६॥

उग्रामुग्रमयीमुग्रतारामुग्रगणैर्युताम् ।

नीलां नीलघनश्यामां नमामि नीलसुन्दरीम् ॥ ७॥

श्यामाङ्गीं श्यामघटितां श्यामवर्णविभूषिताम् ।

प्रणमामि जगद्धात्रीं गौरीं सर्वार्थसाधिनीम् ॥ ८॥

विश्वेश्वरीं महाघोरां विकटां घोरनादिनीम् ।

आद्यामाद्यगुरोराद्यामाद्यनाथप्रपूजिताम् ॥ ९॥

श्रीं दुर्गां धनदामन्नपूर्णां पद्मां सुरेश्वरीम् ।

प्रणमामि जगद्धात्रीं चन्द्रशेखरवल्लभाम् ॥ १०॥

त्रिपुरां सुन्दरीं बालामबलागणभूषिताम् ।

शिवदूतीं शिवाराध्यां शिवध्येयां सनातनीम् ॥ ११॥

सुन्दरीं तारिणीं सर्वशिवागणविभूषिताम् ।

नारायणीं विष्णुपूज्यां ब्रह्मविष्णुहरप्रियाम् ॥ १२॥

सर्वसिद्धिप्रदां नित्यामनित्यां गुणवर्जिताम् ।

सगुणां निर्गुणां ध्येयामर्चितां सर्वसिद्धिदाम् ॥ १३॥

विद्यां सिद्धिप्रदां विद्यां महाविद्यां महेश्वरीम् ।

महेशभक्तां माहेशीं महाकालप्रपूजिताम् ॥ १४॥

प्रणमामि जगद्धात्रीं शुम्भासुरविमर्दिनीम् ।

रक्तप्रियां रक्तवर्णां रक्तबीजविमर्दिनीम् ॥ १५॥

भैरवीं भुवनां देवीं लोलजिह्वां सुरेश्वरीम् ।

चतुर्भुजां दशभुजामष्टादशभुजां शुभाम् ॥ १६॥

त्रिपुरेशीं विश्वनाथप्रियां विश्वेश्वरीं शिवाम् ।

अट्टहासामट्टहासप्रियां धूम्रविनाशिनीम् ॥ १७॥

कमलां छिन्नभालाञ्च मातङ्गीं सुरसुन्दरीम् ।

षोडशीं विजयां भीमां धूमाञ्च वगलामुखीम् ॥ १८॥

सर्वसिद्धिप्रदां सर्वविद्यामन्त्रविशोधिनीम् ।

प्रणमामि जगत्तारां साराञ्च मन्त्रसिद्धये ॥ १९॥

इत्येवञ्च वरारोहे स्तोत्रं सिद्धिकरं परम् ।

पठित्वा मोक्षमाप्नोति सत्यं वै गिरिनन्दिनि ॥ २०॥

कुजवारे चतुर्दश्याममायां जीववासरे ।

शुक्रे निशिगते स्तोत्रं पठित्वा मोक्षमाप्नुयात् ॥

त्रिपक्षे मन्त्रसिद्धि स्यात्स्तोत्रपाठाद्धि शंकरि ।

चतुर्दश्यां निशाभागे निशि भौमेऽष्टमीदिने ॥

निशामुखे पठेत्स्तोत्रं मन्त्र सिद्धिमवाप्नुयात् ।

केवलं स्तोत्रपाठाद्धि तन्त्रसिद्धिरनुत्तमा ।

जागर्ति सततं चण्डी स्तवपाठाद्भुजङ्गिनी ॥

इति मुण्डमालातन्त्रोक्त पञ्चदशपटलान्तर्गतं दशमहाविद्यास्तोत्रं सम्पूर्णम् ॥

You may also like:

माँ कात्यायनी माता स्तोत्र पाठ | Maa Katyayani Devi Stotram in Sanskrit
स्कंदमाता स्तोत्र | Skandamata Stotram in Sanskrit
Mahishasura Mardini Stotram
सिद्ध कुंजिका स्तोत्र | Siddha Kunjika Stotram in Sanskrit
सिद्ध कुंजिका स्तोत्र | Siddha Kunjika Stotram in Hindi
Siddha Kunjika Stotram
सरस्वती स्तोत्र PDF | Saraswati Stotram in Sanskrit
कनकधारा स्तोत्र हिंदी अर्थ सहित | Kanakadhara Stotram in Hindi

You can download Dasha Mahavidya Stotram PDF by clicking on the following download button.

दस महाविद्या स्तोत्र | Dasha Mahavidya Stotram pdf

दस महाविद्या स्तोत्र | Dasha Mahavidya Stotram PDF Download Link

REPORT THISIf the download link of दस महाविद्या स्तोत्र | Dasha Mahavidya Stotram PDF is not working or you feel any other problem with it, please Leave a Comment / Feedback. If दस महाविद्या स्तोत्र | Dasha Mahavidya Stotram is a copyright material Report This. We will not be providing its PDF or any source for downloading at any cost.

RELATED PDF FILES

Leave a Reply

Your email address will not be published.