Bhavani Kavacham PDF

Bhavani Kavacham PDF Download

Bhavani Kavacham PDF download link is given at the bottom of this article. You can direct download PDF of Bhavani Kavacham for free using the download button.

Tags:

Bhavani Kavacham PDF Summary

Dear readers, here we are offering Bhavani Kavacham PDF to all of you. Bhavani Kavacham is one of the best Vedic hymns which is dedicated to the Goddess Bhavani. Goddess Bhavani is one of the pious forms of Goddess Maa AdiShakti who is very important for the Hindus.
Bhavani Kavacham was the protective patron deity of the Maratha King Shivaji, in whose veneration he dedicated his sword, Bhavani Talwar. Many Marathi folk stories celebrate her. Shivaji’s mother was said to be a great devotee of Bhavani. You can also seek the blessings of Goddess Bhavani then you should also recite the Bhavani Kavacham.

Bhavani Kavacham Lyrics in Sanskrit PDF

श्रीगणेशाय नमः ।

श्री पार्वत्युवाच ।

भगवन् सर्वमाख्यातं मन्त्रं यन्त्रं शुभ प्रदम् ।

भवान्याः कवचं ब्रूहि यद्यहं वल्लभा तव ॥ १॥

ईश्वर उवाच ।

गुह्याद्गुह्यतरं गोप्यं भवान्याः सर्वकामदम् ।

कवचं मोहनं देवि गुरुभक्त्या प्रकाशितम् ॥ २॥

राज्यं देयं च सर्वस्वं कवचं न प्रकाशयेत् ।

गुरु भक्ताय दातव्यमन्यथा सिद्धिदं नहि ॥ ३॥

ॐ अस्य श्रीभवानी कवचस्य सदाशिव ऋषिरनुष्टुप छन्दः,

मम सर्वकामना सिद्धयर्थे श्रीभवानी त्रैलोक्यमोहनकवच

पाठे विनियोगः

पद्मबीजाशिरः पातु ललाटे पञ्चमीपरा ।

नेत्रे काम प्रदा पातु मुखं भुवन सुन्दरी ॥ ४॥

नासिकां नारसिंही च जिह्वां ज्वालामुखी तथा ।

श्रोत्रे च जगतां धात्री करौ सा विन्ध्यवासिनी ॥ ५॥

स्तनौ च कामकामा च पातु देवी सदाशुचिः ।

उदरं मोहदमनी कण्डली नाभमण्डलम् ॥ ६॥

पार्श्वं पृष्ठकटी गुह्यस्थाननिवासिनी ।

ऊरू मे हिङ्गुला चैव जानुनी कमठा तथा ॥ ७॥

पादौ विघ्नविनाशा च अङ्गुलीः पृथिवी तथा ।

रक्ष-रक्ष महामाये पद्मे पद्मालये शिवे ॥ ८॥

वाञ्छितं पूरयित्वा तु भवानी पातु सर्वदा ।

य इदं कवचं देव्या जानाति सच मन्त्रवित् ॥ ९॥

राजद्वारे श्मशाने च भूतप्रेतोपचारिके ।

बन्धने च महादुःखे पठेच्छत्रुसमागमे ॥ १०॥

स्मरणात्कवचस्यास्य निर्भयो जायते नरः ।

प्रयोगमुपचारस्य भवान्याः कर्तुमिच्छति ॥ ११॥

कवचं प्रपठेदादौ ततः सिद्धिमवाप्नुयात् ।

भूर्जपत्रे लिखित्वा तु कवचं यस्तुधारयेत् ॥ १२॥

देहे च यत्र कुत्रापि सर्व सिद्धिर्भवेन्नरः ।

शस्त्रास्त्रस्य भयं नैव भूतादि भयनाशनम् ॥ १३॥

गुरु भक्तिं समासाद्य भवान्यास्तवनं कुरु ।

सहस्र नाम पठने कवचं प्रथमं गुरु ॥ १४॥

नन्दिने कथितं देवि तवाग्रे च प्रकाशितम् ।

सागन्ता जायते देवि नान्यथा गिरिनन्दिनि ॥ १५॥

इदं कवचमज्ञात्वा भवानीं स्तौतियो नरः ।

कल्प कोटि शतेनापि नभवेत्सिद्धिदायिनी ॥ १६॥

॥ इति श्रीभवानी त्रैलोक्यमोहनकवचं सम्पूर्णम् ॥

You can download Bhavani Kavacham PDF by clicking on the following download button.

Bhavani Kavacham pdf

Bhavani Kavacham PDF Download Link

REPORT THISIf the download link of Bhavani Kavacham PDF is not working or you feel any other problem with it, please Leave a Comment / Feedback. If Bhavani Kavacham is a copyright material Report This. We will not be providing its PDF or any source for downloading at any cost.

Leave a Reply

Your email address will not be published.