Bhadra Lakshmi Stotram - Description
Dear readers, here we are offering Bhadra Lakshmi Stotram PDF to all of you. Bhadra Lakshmi Stotram is a very powerful hymn that is dedicated to the Goddess Bhadra Lakshmi. The person who recites this stotra becomes free from all troubles. You can see that this thing is written in the greatness of this stotra. Yatha – Ishwaren Krutam Stotram Praninam Hitkaranam. Stuvanti Brahmana Nityam Daridryam Na Cha Vardhate. One who recites it in three evenings for one to six months, becomes free from the sins of birth after birth, even the poor person gets incomparable Lakshmi, son, fame-prestige, wealth-glory, age-Aishwarya, Dakini-Shakini, ghost-ghost-vampire-Baital, king, the person trapped in the midst of severe crisis and war also survives safely. If you want to recite this stotra once regularly, then in the evening, otherwise you can do it in all three times. Make a resolution to do it for one month, two, three, four, five or six months for a specific wish.
Bhadra Lakshmi Stotram Lyrics in English PDF
śrīdēvī prathamaṁ nāma dvitīyamamr̥tōdbhavā |
tr̥tīyaṁ kamalā prōktā caturthaṁ lōkasundarī || 1 ||
pañcamaṁ viṣṇupatnīti ṣaṣṭhaṁ śrīvaiṣṇavīti ca |
saptamaṁ tu varārōhā aṣṭamaṁ harivallabhā || 2 ||
navamaṁ śār̆ṅgiṇī prōktā daśamaṁ dēvadēvikā |
ēkādaśaṁ mahālakṣmiḥ dvādaśaṁ lōkasundarī || 3 ||
śrīḥ padma kamalā mukundamahiṣī lakṣmīstrilōkēśvarī |
mā kṣīrābdhi sutā:’ravindajananī vidyā sarōjātmikā || 4 ||
sarvābhīṣṭaphalapradēti satataṁ nāmāni yē dvādaśā |
prātaḥ śuddhatarāḥ paṭhanti satataṁ sarvān labhantē śubhān || 5 ||
bhadra lakshmi stavam nityaṁ puṇyamētacchubhāvaham |
kālē snātvāpi kāvēryāṁ japa śrīvr̥kṣasannidhau || 6 ||
iti śrī bhadra lakṣmī stotram |
श्री भद्रलक्ष्मी स्तोत्रम् / Shri Bhadra Lakshmi Stotram
श्रीदेवी प्रथमं नाम द्वितीयममृतोद्भवा ।
तृतीयं कमला प्रोक्ता चतुर्थं लोकसुन्दरी ॥ १ ॥
पञ्चमं विष्णुपत्नीति षष्ठं श्रीवैष्णवीति च ।
सप्तमं तु वरारोहा अष्टमं हरिवल्लभा ॥ २ ॥
नवमं शार्ङ्गिणी प्रोक्ता दशमं देवदेविका ।
एकादशं महालक्ष्मिः द्वादशं लोकसुन्दरी ॥ ३ ॥
श्रीः पद्म कमला मुकुन्दमहिषी लक्ष्मीस्त्रिलोकेश्वरी ।
मा क्षीराब्धि सुताऽरविन्दजननी विद्या सरोजात्मिका ॥ ४ ॥
सर्वाभीष्टफलप्रदेति सततं नामानि ये द्वादशा ।
प्रातः शुद्धतराः पठन्ति सततं सर्वान् लभन्ते शुभान् ॥ ५ ॥
भद्रलक्ष्मी स्तवं नित्यं पुण्यमेतच्छुभावहं ।
काले स्नात्वापि कावेर्यां जप श्रीवृक्षसन्निधौ ॥ ६ ॥
इति श्री भद्रलक्ष्मी स्तोत्रम् ॥
You can download Bhadra Lakshmi Stotram PDF by clicking on the following download button.