Ashtavakra Gita PDF Hindi

Ashtavakra Gita Hindi PDF Download

Free download PDF of Ashtavakra Gita Hindi using the direct link provided at the bottom of the PDF description.

DMCA / REPORT COPYRIGHT

Ashtavakra Gita Hindi - Description

Dear readers, here we are presenting Ashtavakra Gita PDF to all of you. Ashtavakra Gita is one of the best scriptures to read for gathering all kinds of information that one needs to know in his/her life. If you have so many questions related to your life and want to get reliable answers then you should read Ashtavakra Gita.
Ashtavakra is a revered Vedic sage in Hinduism. His name literally means “eight bends”, reflecting the eight physical handicaps he was born with. His maternal grandfather was the Vedic sage Aruni, his parents were both Vedic students at Aruni’s school.

Ashtavakra Gita Sanskrit Hindi PDF

                      ॥ श्री ॥

      अथ श्रीमदष्टावक्रगीता प्रारभ्यते ॥

                जनक उवाच ॥

कथं ज्ञानमवाप्नोति कथं मुक्तिर्भविष्यति ।

वैराग्यं च कथं प्राप्तमेतद् ब्रूहि मम प्रभो ॥ १-१॥

                अष्टावक्र उवाच ॥

मुक्तिमिच्छसि चेत्तात विषयान् विषवत्त्यज ।

क्षमार्जवदयातोषसत्यं पीयूषवद् भज ॥ १-२॥

न पृथ्वी न जलं नाग्निर्न वायुर्द्यौर्न वा भवान् ।

एषां साक्षिणमात्मानं चिद्रूपं विद्धि मुक्तये ॥ १-३॥

यदि देहं पृथक् कृत्य चिति विश्राम्य तिष्ठसि ।

अधुनैव सुखी शान्तो बन्धमुक्तो भविष्यसि ॥ १-४॥

न त्वं विप्रादिको वर्णो नाश्रमी नाक्षगोचरः ।

असङ्गोऽसि निराकारो विश्वसाक्षी सुखी भव ॥ १-५॥

धर्माधर्मौ सुखं दुःखं मानसानि न ते विभो ।

न कर्तासि न भोक्तासि मुक्त एवासि सर्वदा ॥ १-६॥

एको द्रष्टासि सर्वस्य मुक्तप्रायोऽसि सर्वदा ।

अयमेव हि ते बन्धो द्रष्टारं पश्यसीतरम् ॥ १-७॥

अहं कर्तेत्यहंमानमहाकृष्णाहिदंशितः ।

नाहं कर्तेति विश्वासामृतं पीत्वा सुखं चर ॥ १-८॥

एको विशुद्धबोधोऽहमिति निश्चयवह्निना ।

प्रज्वाल्याज्ञानगहनं वीतशोकः सुखी भव ॥ १-९॥

यत्र विश्वमिदं भाति कल्पितं रज्जुसर्पवत् ।

आनन्दपरमानन्दः स बोधस्त्वं सुखं भव ॥ १-१०॥

मुक्ताभिमानी मुक्तो हि बद्धो बद्धाभिमान्यपि ।

किंवदन्तीह सत्येयं या मतिः सा गतिर्भवेत् ॥ १-११॥

आत्मा साक्षी विभुः पूर्ण एको मुक्तश्चिदक्रियः ।

असङ्गो निःस्पृहः शान्तो भ्रमात्संसारवानिव ॥ १-१२॥

कूटस्थं बोधमद्वैतमात्मानं परिभावय ।

आभासोऽहं भ्रमं मुक्त्वा भावं बाह्यमथान्तरम् ॥ १-१३॥

देहाभिमानपाशेन चिरं बद्धोऽसि पुत्रक ।

बोधोऽहं ज्ञानखड्गेन तन्निकृत्य सुखी भव ॥ १-१४॥

निःसङ्गो निष्क्रियोऽसि त्वं स्वप्रकाशो निरञ्जनः ।

अयमेव हि ते बन्धः समाधिमनुतिष्ठसि ॥ १-१५॥

त्वया व्याप्तमिदं विश्वं त्वयि प्रोतं यथार्थतः ।

शुद्धबुद्धस्वरूपस्त्वं मा गमः क्षुद्रचित्तताम् ॥ १-१६॥

निरपेक्षो निर्विकारो निर्भरः शीतलाशयः ।

अगाधबुद्धिरक्षुब्धो भव चिन्मात्रवासनः ॥ १-१७॥

साकारमनृतं विद्धि निराकारं तु निश्चलम् ।

एतत्तत्त्वोपदेशेन न पुनर्भवसम्भवः ॥ १-१८॥

यथैवादर्शमध्यस्थे रूपेऽन्तः परितस्तु सः ।

तथैवाऽस्मिन् शरीरेऽन्तः परितः परमेश्वरः ॥ १-१९॥

एकं सर्वगतं व्योम बहिरन्तर्यथा घटे ।

नित्यं निरन्तरं ब्रह्म सर्वभूतगणे तथा ॥ १-२०॥

                जनक उवाच ॥

अहो निरञ्जनः शान्तो बोधोऽहं प्रकृतेः परः ।

एतावन्तमहं कालं मोहेनैव विडम्बितः ॥ २-१॥

यथा प्रकाशयाम्येको देहमेनं तथा जगत् ।

अतो मम जगत्सर्वमथवा न च किञ्चन ॥ २-२॥

स शरीरमहो विश्वं परित्यज्य मयाधुना ।

कुतश्चित् कौशलाद् एव परमात्मा विलोक्यते ॥ २-३॥

यथा न तोयतो भिन्नास्तरङ्गाः फेनबुद्बुदाः ।

आत्मनो न तथा भिन्नं विश्वमात्मविनिर्गतम् ॥ २-४॥

तन्तुमात्रो भवेद् एव पटो यद्वद् विचारितः ।

आत्मतन्मात्रमेवेदं तद्वद् विश्वं विचारितम् ॥ २-५॥

यथैवेक्षुरसे क्लृप्ता तेन व्याप्तैव शर्करा ।

तथा विश्वं मयि क्लृप्तं मया व्याप्तं निरन्तरम् ॥ २-६॥

आत्माज्ञानाज्जगद्भाति आत्मज्ञानान्न भासते ।

रज्ज्वज्ञानादहिर्भाति तज्ज्ञानाद् भासते न हि ॥ २-७॥

प्रकाशो मे निजं रूपं नातिरिक्तोऽस्म्यहं ततः ।

यदा प्रकाशते विश्वं तदाहं भास एव हि ॥ २-८॥

अहो विकल्पितं विश्वमज्ञानान्मयि भासते ।

रूप्यं शुक्तौ फणी रज्जौ वारि सूर्यकरे यथा ॥ २-९॥

मत्तो विनिर्गतं विश्वं मय्येव लयमेष्यति ।

मृदि कुम्भो जले वीचिः  कनके कटकं यथा ॥ २-१०॥

अहो अहं नमो मह्यं विनाशो यस्य नास्ति मे ।

ब्रह्मादिस्तम्बपर्यन्तं जगन्नाशोऽपि तिष्ठतः ॥ २-११॥

अहो अहं नमो मह्यमेकोऽहं देहवानपि ।

क्वचिन्न गन्ता नागन्ता व्याप्य विश्वमवस्थितः ॥ २-१२॥

अहो अहं नमो मह्यं दक्षो नास्तीह मत्समः ।

असंस्पृश्य शरीरेण येन विश्वं चिरं धृतम् ॥ २-१३॥

अहो अहं नमो मह्यं यस्य मे नास्ति किञ्चन ।

अथवा यस्य मे सर्वं यद् वाङ्मनसगोचरम् ॥ २-१४॥

ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं नास्ति वास्तवम् ।

अज्ञानाद् भाति यत्रेदं सोऽहमस्मि निरञ्जनः ॥ २-१५॥

द्वैतमूलमहो दुःखं नान्यत्तस्याऽस्ति भेषजम् ।

दृश्यमेतन् मृषा सर्वमेकोऽहं चिद्रसोमलः ॥ २-१६॥

बोधमात्रोऽहमज्ञानाद् उपाधिः कल्पितो मया ।

एवं विमृशतो नित्यं निर्विकल्पे स्थितिर्मम ॥ २-१७॥

न मे बन्धोऽस्ति मोक्षो वा भ्रान्तिः शान्ता निराश्रया ।

अहो मयि स्थितं विश्वं वस्तुतो न मयि स्थितम् ॥ २-१८॥

सशरीरमिदं विश्वं न किञ्चिदिति निश्चितम् ।

शुद्धचिन्मात्र आत्मा च तत्कस्मिन् कल्पनाधुना ॥ २-१९॥

शरीरं स्वर्गनरकौ बन्धमोक्षौ भयं तथा ।

कल्पनामात्रमेवैतत् किं मे कार्यं चिदात्मनः ॥ २-२०॥

अहो जनसमूहेऽपि न द्वैतं पश्यतो मम ।

अरण्यमिव संवृत्तं क्व रतिं करवाण्यहम् ॥ २-२१॥

नाहं देहो न मे देहो जीवो नाहमहं हि चित् ।

अयमेव हि मे बन्ध आसीद्या जीविते स्पृहा ॥ २-२२॥

अहो भुवनकल्लोलैर्विचित्रैर्द्राक् समुत्थितम् ।

मय्यनन्तमहाम्भोधौ चित्तवाते समुद्यते ॥ २-२३॥

मय्यनन्तमहाम्भोधौ चित्तवाते प्रशाम्यति ।

अभाग्याज्जीववणिजो जगत्पोतो विनश्वरः ॥ २-२४॥

मय्यनन्तमहाम्भोधावाश्चर्यं जीववीचयः ।

उद्यन्ति घ्नन्ति खेलन्ति प्रविशन्ति स्वभावतः ॥ २-२५॥

                अष्टावक्र उवाच ॥

अविनाशिनमात्मानमेकं विज्ञाय तत्त्वतः ।

तवात्मज्ञानस्य धीरस्य कथमर्थार्जने रतिः ॥ ३-१॥

आत्माज्ञानादहो प्रीतिर्विषयभ्रमगोचरे ।

शुक्तेरज्ञानतो लोभो यथा रजतविभ्रमे ॥ ३-२॥

विश्वं स्फुरति यत्रेदं तरङ्गा इव सागरे ।

सोऽहमस्मीति विज्ञाय किं दीन इव धावसि ॥ ३-३॥

श्रुत्वापि शुद्धचैतन्य आत्मानमतिसुन्दरम् ।

उपस्थेऽत्यन्तसंसक्तो मालिन्यमधिगच्छति ॥ ३-४॥

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।

मुनेर्जानत आश्चर्यं ममत्वमनुवर्तते ॥ ३-५॥

आस्थितः परमाद्वैतं मोक्षार्थेऽपि व्यवस्थितः ।

आश्चर्यं कामवशगो विकलः केलिशिक्षया ॥ ३-६॥

उद्भूतं ज्ञानदुर्मित्रमवधार्यातिदुर्बलः ।

आश्चर्यं काममाकाङ्क्षेत् कालमन्तमनुश्रितः ॥ ३-७॥

इहामुत्र विरक्तस्य नित्यानित्यविवेकिनः ।

आश्चर्यं मोक्षकामस्य मोक्षाद् एव विभीषिका ॥ ३-८॥

धीरस्तु भोज्यमानोऽपि पीड्यमानोऽपि सर्वदा ।

आत्मानं केवलं पश्यन् न तुष्यति न कुप्यति ॥ ३-९॥

चेष्टमानं शरीरं स्वं पश्यत्यन्यशरीरवत् ।

संस्तवे चापि निन्दायां कथं क्षुभ्येत् महाशयः ॥ ३-१०॥

मायामात्रमिदं विश्वं पश्यन् विगतकौतुकः ।

अपि सन्निहिते मृत्यौ कथं त्रस्यति धीरधीः ॥ ३-११॥

निःस्पृहं मानसं यस्य नैराश्येऽपि महात्मनः ।

तस्यात्मज्ञानतृप्तस्य तुलना केन जायते ॥ ३-१२॥

स्वभावाद् एव जानानो दृश्यमेतन्न किञ्चन ।

इदं ग्राह्यमिदं त्याज्यं स किं पश्यति धीरधीः ॥ ३-१३॥

अन्तस्त्यक्तकषायस्य निर्द्वन्द्वस्य निराशिषः ।

यदृच्छयागतो भोगो न दुःखाय न तुष्टये ॥ ३-१४॥

You may also like:

श्री कृष्ण स्तुति
श्रीमद्भगवद्‌गीता
श्री राधा सहस्रनाम
श्री कृष्ण चालीसा
गोपाल सहस्त्रनाम
श्री कृष्ण जन्माष्टमी व्रत कथा
श्री राधा रानी जी की आरती
श्रीमद्भगवद्गीता गीता प्रेस गोरखपुर

श्री गोवर्धन महाराज तेरे माथे मुकुट विराज रहो

(Note: – It is not the complete Ashtavakra Gita, you should download the pdf to read the complete Ashtavakra Gita)

You can download Ashtavakra Gita PDF in Hindi and Ashtavakra Gita in Sanskrit PDF by clicking on the following download button.

Download Ashtavakra Gita PDF using below link

REPORT THISIf the download link of Ashtavakra Gita PDF is not working or you feel any other problem with it, please Leave a Comment / Feedback. If Ashtavakra Gita is a copyright material Report This by sending a mail at [email protected]. We will not be providing the file or link of a reported PDF or any source for downloading at any cost.

RELATED PDF FILES

Leave a Reply

Your email address will not be published. Required fields are marked *