Aditya Hrudayam Namavali PDF Summary
Dear readers, here we are offering आदित्य हृदय नामावलि PDF / Aditya Hrudayam Namavali PDF to you. Aditya Hrudayam Namavali is one of the most powerful Vedic hymns which is dedicated to Lord Surya. Lord Surya is the deity of power, life, and energy. Aditya is one of the holy names of Surya Deva.
It is said that if you please, Lord Surya, with your devotion and dedication then you will get the ultimate energy and social respect in your life which will lead you to the unexpected success, peace, and prosperity in your life. If you want to get the blessings of Lord Surya, you can recite Aditya Hrudayam Namavali daily.
आदित्य हृदय नामावलि PDF | Aditya Hrudayam Namavali PDF
॥ आदित्यहृदयम् नामावलिः ॥
ॐ रश्मिमते नमः ।
ॐ समुद्यते नमः ।
ॐ देवासुरनमस्कृताय नमः ।
ॐ विवस्वते नमः ।
ॐ भास्कराय नमः । ५।
ॐ भुवनेश्वराय नमः ।
ॐ सर्वदेवात्मकाय नमः ।
ॐ तेजस्विने नमः ।
ॐ रश्मिभवनाय नमः ।
ॐ देवासुरगणलोकपालाय नमः । १०।
ॐ ब्रह्मणे नमः ।
ॐ विष्णवे नमः ।
ॐ शिवाय नमः ।
ॐ स्कन्दाय नमः ।
ॐ प्रजापतये नमः । १५।
ॐ महेन्द्राय नमः ।
ॐ धनदाय नमः ।
ॐ कालाय नमः ।
ॐ यमाय नमः ।
ॐ सोमाय नमः । २०।
ॐ अपांपतये नमः ।
ॐ पितृमूर्तये नमः ।
ॐ वसुमूर्तये नमः ।
ॐ साध्यमूर्तये नमः ।
ॐ अश्विमूर्तये नमः । २५।
ॐ मरुन्मूर्तये नमः ।
ॐ मनवे नमः ।
ॐ वायुमूर्तये नमः ।
ॐ वह्नये नमः ।
ॐ प्रजमूर्तये नमः । ३०।
ॐ प्राणाय नमः ।
ॐ ऋतवे नमः ।
ॐ कर्त्रे नमः ।
ॐ प्रभाकराय नमः ।
ॐ आदित्याय नमः । ३५।
ॐ सवित्रे नमः ।
ॐ सूर्याय नमः ।
ॐ खगाय नमः ।
ॐ पूष्णे नमः ।
ॐ गभस्तिमते नमः । ४०।
ॐ सुवर्णसदृशाय नमः ।
ॐ भानवे नमः ।
ॐ हिरण्यरेतसे नमः ।
ॐ दिवाकराय नमः ।
ॐ हरिदश्वाय नमः । ४५।
ॐ सहस्रार्चिषे नमः ।
ॐ सप्तसप्तये नमः ।
ॐ मरीचिमते नमः ।
ॐ तिमिरोन्मथनाय नमः ।
ॐ शंभवे नमः । ५०।
ॐ त्वष्ट्रे नमः ।
ॐ मार्ताण्डाय नमः ।
ॐ अंशुमते नमः ।
ॐ हिरण्यगर्भाय नमः ।
ॐ शिशिराय नमः । ५५।
ॐ तपनाय नमः ।
ॐ भास्कराय नमः ।
ॐ रवये नमः ।
ॐ अग्निगर्भाय नमः ।
ॐ अदितेःपुत्राय नमः । ६०।
ॐ शंखाय नमः ।
ॐ शिशिरनाशनाय नमः ।
ॐ व्योमनाथाय नमः ।
ॐ तमोभेदिने नमः ।
ॐ ऋग्यजुःसामपारगाय नमः । ६५।
ॐ घनवृष्टये नमः ।
ॐ अपांमित्राय नमः ।
ॐ विन्ध्यवीथीप्लवङ्गमाय नमः ।
ॐ आतपिने नमः ।
ॐ मण्डलिने नमः । ७०।
ॐ मृत्यवे नमः ।
ॐ पिङ्गलाय नमः ।
ॐ सर्वतापनाय नमः ।
ॐ कवये नमः ।
ॐ विश्वस्मै नमः । ७५।
ॐ महातेजसे नमः ।
ॐ रक्ताय नमः ।
ॐ सर्वभवोद्भवाय नमः ।
ॐ नक्षत्रग्रहताराणां अधिपाय नमः ।
ॐ विश्वभावनाय नमः । ८०।
ॐ तेजसामपि तेजस्विने नमः ।
ॐ द्वादशात्मने नमः ।
ॐ इन्द्राय नमः ।
ॐ धात्रे नमः ।
ॐ भगाय नमः । ८५।
ॐ पूष्णे नमः ।
ॐ मित्राय नमः ।
ॐ वरुणाय नमः ।
ॐ अर्यमणे नमः ।
ॐ अर्चिष्मते नमः । ९०।
ॐ विवस्वते नमः ।
ॐ त्वष्ट्रे नमः ।
ॐ सवित्रे नमः ।
ॐ विष्णवे नमः ।
ॐ पूर्वायगिरये नमः । ९५।
ॐ पश्चिमायाद्रये नमः ।
ॐ ज्योतिर्गणानांपतये नमः ।
ॐ दिनाधिपतये नमः ।
ॐ जयाय नमः ।
ॐ जयभद्राय नमः । १००।
ॐ हर्यश्वाय नमः ।
ॐ सहस्रांशवे नमः ।
ॐ आदित्याय नमः ।
ॐ उग्राय नमः ।
ॐ वीराय नमः । १०५।
ॐ सारंगाय नमः ।
ॐ पद्मप्रबोदाय नमः ।
ॐ प्रचण्डाय नमः ।
ॐ ब्रह्मेशानाच्युतेशाय नमः ।
ॐ सूर्याय नमः । ११०।
ॐ आदित्यवर्चसे नमः ।
ॐ भास्वते नमः ।
ॐ सर्वभक्षाय नमः ।
ॐ रौद्रय वपुषे नमः ।
ॐ तमोघ्नाय नमः । ११५।
ॐ हिमघ्नाय नमः ।
ॐ शत्रुघ्नाय नमः ।
ॐ अमितात्मने नमः ।
ॐ कृतघ्नघ्नाय नमः ।
ॐ देवाय नमः । १२०।
ॐ ज्योतिषांपतये नमः ।
ॐ तप्तचामीकराभाय नमः ।
ॐ वह्नये नमः ।
ॐ विश्वकर्मणे नमः ।
ॐ तमोभिनिघ्नाय नमः । १२५।
ॐ घृणये नमः ।
ॐ लोकसाक्षिणे नमः ।
ॐ भूतस्र्ष्ट्रे नमः ।
ॐ भूतपालाय नमः ।
ॐ भूतनाशाय नमः । १३०।
ॐ पायते नमः ।
ॐ तपते नमः ।
ॐ वर्षते नमः ।
ॐ सुप्तेषु जाग्रते नमः ।
ॐ भूतेषु परिनिष्ठिताय नमः । १३५।
ॐ अग्निहोत्राय नमः ।
ॐ अग्निहोत्रिणां फलाय नमः ।
ॐ परमसमर्थाय परब्रह्मणे नमः । १३८।
You can download आदित्य हृदय नामावलि PDF / Aditya Hrudayam Namavali PDF by clicking on the following download button.