Aditya Hrudayam in English PDF

Aditya Hrudayam in English PDF Download

Aditya Hrudayam in English PDF download link is given at the bottom of this article. You can direct download PDF of Aditya Hrudayam in English for free using the download button.

Tags:

Aditya Hrudayam in English PDF Summary

Dear readers, here we are presenting Aditya Hrudayam English PDF to all of you. Aditya Hrudayam is a very pious Sanskrit Vedic hymn that is dedicated to the Lord Surya Dev. Lord Surya (The Sun) is considered very important in the Hindu Sanatan Dharma.
Not only lord Surya is important in the religious aspect but also important from the perspective of Hindu Vedic Astrology. If you are going through the Mahadasha or Anatrdasha of the Lord Surya then you should recite the Aditya Hrudayam during Sunrise.

Aditya Hrudayam Stotram Lyrics in English PDF

dhyānam

namassavitrē jagadēka chakṣusē

jagatprasūti sthiti nāśahētavē

trayīmayāya triguṇātma dhāriṇē

viriñchi nārāyaṇa śaṅkarātmanē

tatō yuddha pariśrāntaṃ samarē chintayā sthitam ।

rāvaṇaṃ chāgratō dṛṣṭvā yuddhāya samupasthitam ॥ 1 ॥

daivataiścha samāgamya draṣṭumabhyāgatō raṇam ।

upāgamyā-bravīdrāmaṃ agastyō bhagavān ṛṣiḥ ॥ 2 ॥

rāma rāma mahābāhō śṛṇu guhyaṃ sanātanam ।

yēna sarvānarīn vatsa samarē vijayiṣyasi ॥ 3 ॥

āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam ।

jayāvahaṃ japēnnityaṃ akṣayyaṃ paramaṃ śivam ॥ 4 ॥

sarvamaṅgaḻa māṅgaḻyaṃ sarva pāpa praṇāśanam ।

chintāśōka praśamanaṃ āyurvardhana muttamam ॥ 5 ॥

raśmimantaṃ samudyantaṃ dēvāsura namaskṛtam ।

pūjayasva vivasvantaṃ bhāskaraṃ bhuvanēśvaram ॥ 6 ॥

sarvadēvātmakō hyēṣa tējasvī raśmibhāvanaḥ ।

ēṣa dēvāsura gaṇān lōkān pāti gabhastibhiḥ ॥ 7 ॥

ēṣa brahmā cha viṣṇuścha śivaḥ skandaḥ prajāpatiḥ ।

mahēndrō dhanadaḥ kālō yamaḥ sōmō hyapāṃ patiḥ ॥ 8 ॥

pitarō vasavaḥ sādhyā hyaśvinau marutō manuḥ ।

vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ ॥ 9 ॥

ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān ।

suvarṇasadṛśō bhānuḥ hiraṇyarētā divākaraḥ ॥ 10 ॥

haridaśvaḥ sahasrārchiḥ saptasapti-rmarīchimān ।

timirōnmathanaḥ śambhuḥ tvaṣṭā mārtāṇḍakōṃ’śumān ॥ 11 ॥

hiraṇyagarbhaḥ śiśiraḥ tapanō bhāskarō raviḥ ।

agnigarbhō’ditēḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ ॥ 12 ॥

vyōmanātha stamōbhēdī ṛgyajuḥsāma-pāragaḥ ।

ghanāvṛṣṭi rapāṃ mitraḥ vindhyavīthī plavaṅgamaḥ ॥ 13 ॥

ātapī maṇḍalī mṛtyuḥ piṅgaḻaḥ sarvatāpanaḥ ।

kavirviśvō mahātējā raktaḥ sarvabhavōdbhavaḥ ॥ 14 ॥

nakṣatra graha tārāṇāṃ adhipō viśvabhāvanaḥ ।

tējasāmapi tējasvī dvādaśātman-namō’stu tē ॥ 15 ॥

namaḥ pūrvāya girayē paśchimāyādrayē namaḥ ।

jyōtirgaṇānāṃ patayē dinādhipatayē namaḥ ॥ 16 ॥

jayāya jayabhadrāya haryaśvāya namō namaḥ ।

namō namaḥ sahasrāṃśō ādityāya namō namaḥ ॥ 17 ॥

nama ugrāya vīrāya sāraṅgāya namō namaḥ ।

namaḥ padmaprabōdhāya mārtāṇḍāya namō namaḥ ॥ 18 ॥

brahmēśānāchyutēśāya sūryāyāditya-varchasē ।

bhāsvatē sarvabhakṣāya raudrāya vapuṣē namaḥ ॥ 19 ॥

tamōghnāya himaghnāya śatrughnāyā mitātmanē ।

kṛtaghnaghnāya dēvāya jyōtiṣāṃ patayē namaḥ ॥ 20 ॥

tapta chāmīkarābhāya vahnayē viśvakarmaṇē ।

namastamō’bhi nighnāya ruchayē lōkasākṣiṇē ॥ 21 ॥

nāśayatyēṣa vai bhūtaṃ tadēva sṛjati prabhuḥ ।

pāyatyēṣa tapatyēṣa varṣatyēṣa gabhastibhiḥ ॥ 22 ॥

ēṣa suptēṣu jāgarti bhūtēṣu pariniṣṭhitaḥ ।

ēṣa ēvāgnihōtraṃ cha phalaṃ chaivāgni hōtriṇām ॥ 23 ॥

vēdāścha kratavaśchaiva kratūnāṃ phalamēva cha ।

yāni kṛtyāni lōkēṣu sarva ēṣa raviḥ prabhuḥ ॥ 24 ॥

phalaśrutiḥ

ēna māpatsu kṛchChrēṣu kāntārēṣu bhayēṣu cha ।

kīrtayan puruṣaḥ kaśchinnāvaśīdati rāghava ॥ 25 ॥

pūjayasvaina mēkāgraḥ dēvadēvaṃ jagatpatim ।

ētat triguṇitaṃ japtvā yuddhēṣu vijayiṣyasi ॥ 26 ॥

asmin kṣaṇē mahābāhō rāvaṇaṃ tvaṃ vadhiṣyasi ।

ēvamuktvā tadāgastyō jagāma cha yathāgatam ॥ 27 ॥

ētachChrutvā mahātējāḥ naṣṭaśōkō’bhavat-tadā ।

dhārayāmāsa suprītaḥ rāghavaḥ prayatātmavān ॥ 28 ॥

ādityaṃ prēkṣya japtvā tu paraṃ harṣamavāptavān ।

trirāchamya śuchirbhūtvā dhanurādāya vīryavān ॥ 29 ॥

rāvaṇaṃ prēkṣya hṛṣṭātmā yuddhāya samupāgamat ।

sarvayatnēna mahatā vadhē tasya dhṛtō’bhavat ॥ 30 ॥

adha raviravadannirīkṣya rāmaṃ muditamanāḥ paramaṃ prahṛṣyamāṇaḥ ।

niśicharapati saṅkṣayaṃ viditvā suragaṇa madhyagatō vachastvarēti ॥ 31 ॥

ityārṣē śrīmadrāmāyaṇē vālmikīyē ādikāvyē yuddhakāṇḍē pañchādhika śatatamaḥ sargaḥ ॥

How to Recite Aditya Hrudayam ?

  • First of all, take bath and be pious.
  • After that wear red clothes.
  • Then place a red cloth on the Chowki (wooden plank).
  • Install an idol or picture of Lord Surya.
  • Then offer Dhoop, Deep, and Naivedya to the deity.
  • Now recite the Aditya Hrudayam with full devotion.
  • At last, perform the Aarti of Lord Surya and seek the blessing.

You may also like:

Jay Adhya Shakti Aarti Lyrics in English
Surya Ashtakam in English
Shiv Chalisa in English
Bhagavad Gita in English
Full Ardas in English
Bajrang Baan in English
Shri Hanuman Chalisa in English

You can download Aditya Hrudayam English PDF by clicking on the following download button.

Aditya Hrudayam in English pdf

Aditya Hrudayam in English PDF Download Link

REPORT THISIf the download link of Aditya Hrudayam in English PDF is not working or you feel any other problem with it, please Leave a Comment / Feedback. If Aditya Hrudayam in English is a copyright material Report This. We will not be providing its PDF or any source for downloading at any cost.

RELATED PDF FILES

Leave a Reply

Your email address will not be published.